| Singular | Dual | Plural |
Nominative |
अकर्णधारम्
akarṇadhāram
|
अकर्णधारे
akarṇadhāre
|
अकर्णधाराणि
akarṇadhārāṇi
|
Vocative |
अकर्णधार
akarṇadhāra
|
अकर्णधारे
akarṇadhāre
|
अकर्णधाराणि
akarṇadhārāṇi
|
Accusative |
अकर्णधारम्
akarṇadhāram
|
अकर्णधारे
akarṇadhāre
|
अकर्णधाराणि
akarṇadhārāṇi
|
Instrumental |
अकर्णधारेण
akarṇadhāreṇa
|
अकर्णधाराभ्याम्
akarṇadhārābhyām
|
अकर्णधारैः
akarṇadhāraiḥ
|
Dative |
अकर्णधाराय
akarṇadhārāya
|
अकर्णधाराभ्याम्
akarṇadhārābhyām
|
अकर्णधारेभ्यः
akarṇadhārebhyaḥ
|
Ablative |
अकर्णधारात्
akarṇadhārāt
|
अकर्णधाराभ्याम्
akarṇadhārābhyām
|
अकर्णधारेभ्यः
akarṇadhārebhyaḥ
|
Genitive |
अकर्णधारस्य
akarṇadhārasya
|
अकर्णधारयोः
akarṇadhārayoḥ
|
अकर्णधाराणाम्
akarṇadhārāṇām
|
Locative |
अकर्णधारे
akarṇadhāre
|
अकर्णधारयोः
akarṇadhārayoḥ
|
अकर्णधारेषु
akarṇadhāreṣu
|