Sanskrit tools

Sanskrit declension


Declension of अकर्णधार akarṇadhāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकर्णधारम् akarṇadhāram
अकर्णधारे akarṇadhāre
अकर्णधाराणि akarṇadhārāṇi
Vocative अकर्णधार akarṇadhāra
अकर्णधारे akarṇadhāre
अकर्णधाराणि akarṇadhārāṇi
Accusative अकर्णधारम् akarṇadhāram
अकर्णधारे akarṇadhāre
अकर्णधाराणि akarṇadhārāṇi
Instrumental अकर्णधारेण akarṇadhāreṇa
अकर्णधाराभ्याम् akarṇadhārābhyām
अकर्णधारैः akarṇadhāraiḥ
Dative अकर्णधाराय akarṇadhārāya
अकर्णधाराभ्याम् akarṇadhārābhyām
अकर्णधारेभ्यः akarṇadhārebhyaḥ
Ablative अकर्णधारात् akarṇadhārāt
अकर्णधाराभ्याम् akarṇadhārābhyām
अकर्णधारेभ्यः akarṇadhārebhyaḥ
Genitive अकर्णधारस्य akarṇadhārasya
अकर्णधारयोः akarṇadhārayoḥ
अकर्णधाराणाम् akarṇadhārāṇām
Locative अकर्णधारे akarṇadhāre
अकर्णधारयोः akarṇadhārayoḥ
अकर्णधारेषु akarṇadhāreṣu