Sanskrit tools

Sanskrit declension


Declension of अकर्तृत्व akartṛtva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकर्तृत्वम् akartṛtvam
अकर्तृत्वे akartṛtve
अकर्तृत्वानि akartṛtvāni
Vocative अकर्तृत्व akartṛtva
अकर्तृत्वे akartṛtve
अकर्तृत्वानि akartṛtvāni
Accusative अकर्तृत्वम् akartṛtvam
अकर्तृत्वे akartṛtve
अकर्तृत्वानि akartṛtvāni
Instrumental अकर्तृत्वेन akartṛtvena
अकर्तृत्वाभ्याम् akartṛtvābhyām
अकर्तृत्वैः akartṛtvaiḥ
Dative अकर्तृत्वाय akartṛtvāya
अकर्तृत्वाभ्याम् akartṛtvābhyām
अकर्तृत्वेभ्यः akartṛtvebhyaḥ
Ablative अकर्तृत्वात् akartṛtvāt
अकर्तृत्वाभ्याम् akartṛtvābhyām
अकर्तृत्वेभ्यः akartṛtvebhyaḥ
Genitive अकर्तृत्वस्य akartṛtvasya
अकर्तृत्वयोः akartṛtvayoḥ
अकर्तृत्वानाम् akartṛtvānām
Locative अकर्तृत्वे akartṛtve
अकर्तृत्वयोः akartṛtvayoḥ
अकर्तृत्वेषु akartṛtveṣu