Sanskrit tools

Sanskrit declension


Declension of अम्भःस्था ambhaḥsthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अम्भःस्था ambhaḥsthā
अम्भःस्थे ambhaḥsthe
अम्भःस्थाः ambhaḥsthāḥ
Vocative अम्भःस्थे ambhaḥsthe
अम्भःस्थे ambhaḥsthe
अम्भःस्थाः ambhaḥsthāḥ
Accusative अम्भःस्थाम् ambhaḥsthām
अम्भःस्थे ambhaḥsthe
अम्भःस्थाः ambhaḥsthāḥ
Instrumental अम्भःस्थया ambhaḥsthayā
अम्भःस्थाभ्याम् ambhaḥsthābhyām
अम्भःस्थाभिः ambhaḥsthābhiḥ
Dative अम्भःस्थायै ambhaḥsthāyai
अम्भःस्थाभ्याम् ambhaḥsthābhyām
अम्भःस्थाभ्यः ambhaḥsthābhyaḥ
Ablative अम्भःस्थायाः ambhaḥsthāyāḥ
अम्भःस्थाभ्याम् ambhaḥsthābhyām
अम्भःस्थाभ्यः ambhaḥsthābhyaḥ
Genitive अम्भःस्थायाः ambhaḥsthāyāḥ
अम्भःस्थयोः ambhaḥsthayoḥ
अम्भःस्थानाम् ambhaḥsthānām
Locative अम्भःस्थायाम् ambhaḥsthāyām
अम्भःस्थयोः ambhaḥsthayoḥ
अम्भःस्थासु ambhaḥsthāsu