Singular | Dual | Plural | |
Nominative |
अम्भोधिः
ambhodhiḥ |
अम्भोधी
ambhodhī |
अम्भोधयः
ambhodhayaḥ |
Vocative |
अम्भोधे
ambhodhe |
अम्भोधी
ambhodhī |
अम्भोधयः
ambhodhayaḥ |
Accusative |
अम्भोधिम्
ambhodhim |
अम्भोधी
ambhodhī |
अम्भोधीन्
ambhodhīn |
Instrumental |
अम्भोधिना
ambhodhinā |
अम्भोधिभ्याम्
ambhodhibhyām |
अम्भोधिभिः
ambhodhibhiḥ |
Dative |
अम्भोधये
ambhodhaye |
अम्भोधिभ्याम्
ambhodhibhyām |
अम्भोधिभ्यः
ambhodhibhyaḥ |
Ablative |
अम्भोधेः
ambhodheḥ |
अम्भोधिभ्याम्
ambhodhibhyām |
अम्भोधिभ्यः
ambhodhibhyaḥ |
Genitive |
अम्भोधेः
ambhodheḥ |
अम्भोध्योः
ambhodhyoḥ |
अम्भोधीनाम्
ambhodhīnām |
Locative |
अम्भोधौ
ambhodhau |
अम्भोध्योः
ambhodhyoḥ |
अम्भोधिषु
ambhodhiṣu |