Sanskrit tools

Sanskrit declension


Declension of अम्लकाण्ड amlakāṇḍa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अम्लकाण्डम् amlakāṇḍam
अम्लकाण्डे amlakāṇḍe
अम्लकाण्डानि amlakāṇḍāni
Vocative अम्लकाण्ड amlakāṇḍa
अम्लकाण्डे amlakāṇḍe
अम्लकाण्डानि amlakāṇḍāni
Accusative अम्लकाण्डम् amlakāṇḍam
अम्लकाण्डे amlakāṇḍe
अम्लकाण्डानि amlakāṇḍāni
Instrumental अम्लकाण्डेन amlakāṇḍena
अम्लकाण्डाभ्याम् amlakāṇḍābhyām
अम्लकाण्डैः amlakāṇḍaiḥ
Dative अम्लकाण्डाय amlakāṇḍāya
अम्लकाण्डाभ्याम् amlakāṇḍābhyām
अम्लकाण्डेभ्यः amlakāṇḍebhyaḥ
Ablative अम्लकाण्डात् amlakāṇḍāt
अम्लकाण्डाभ्याम् amlakāṇḍābhyām
अम्लकाण्डेभ्यः amlakāṇḍebhyaḥ
Genitive अम्लकाण्डस्य amlakāṇḍasya
अम्लकाण्डयोः amlakāṇḍayoḥ
अम्लकाण्डानाम् amlakāṇḍānām
Locative अम्लकाण्डे amlakāṇḍe
अम्लकाण्डयोः amlakāṇḍayoḥ
अम्लकाण्डेषु amlakāṇḍeṣu