| Singular | Dual | Plural |
Nominative |
अम्लकेशरः
amlakeśaraḥ
|
अम्लकेशरौ
amlakeśarau
|
अम्लकेशराः
amlakeśarāḥ
|
Vocative |
अम्लकेशर
amlakeśara
|
अम्लकेशरौ
amlakeśarau
|
अम्लकेशराः
amlakeśarāḥ
|
Accusative |
अम्लकेशरम्
amlakeśaram
|
अम्लकेशरौ
amlakeśarau
|
अम्लकेशरान्
amlakeśarān
|
Instrumental |
अम्लकेशरेण
amlakeśareṇa
|
अम्लकेशराभ्याम्
amlakeśarābhyām
|
अम्लकेशरैः
amlakeśaraiḥ
|
Dative |
अम्लकेशराय
amlakeśarāya
|
अम्लकेशराभ्याम्
amlakeśarābhyām
|
अम्लकेशरेभ्यः
amlakeśarebhyaḥ
|
Ablative |
अम्लकेशरात्
amlakeśarāt
|
अम्लकेशराभ्याम्
amlakeśarābhyām
|
अम्लकेशरेभ्यः
amlakeśarebhyaḥ
|
Genitive |
अम्लकेशरस्य
amlakeśarasya
|
अम्लकेशरयोः
amlakeśarayoḥ
|
अम्लकेशराणाम्
amlakeśarāṇām
|
Locative |
अम्लकेशरे
amlakeśare
|
अम्लकेशरयोः
amlakeśarayoḥ
|
अम्लकेशरेषु
amlakeśareṣu
|