| Singular | Dual | Plural |
Nominative |
अम्लफलम्
amlaphalam
|
अम्लफले
amlaphale
|
अम्लफलानि
amlaphalāni
|
Vocative |
अम्लफल
amlaphala
|
अम्लफले
amlaphale
|
अम्लफलानि
amlaphalāni
|
Accusative |
अम्लफलम्
amlaphalam
|
अम्लफले
amlaphale
|
अम्लफलानि
amlaphalāni
|
Instrumental |
अम्लफलेन
amlaphalena
|
अम्लफलाभ्याम्
amlaphalābhyām
|
अम्लफलैः
amlaphalaiḥ
|
Dative |
अम्लफलाय
amlaphalāya
|
अम्लफलाभ्याम्
amlaphalābhyām
|
अम्लफलेभ्यः
amlaphalebhyaḥ
|
Ablative |
अम्लफलात्
amlaphalāt
|
अम्लफलाभ्याम्
amlaphalābhyām
|
अम्लफलेभ्यः
amlaphalebhyaḥ
|
Genitive |
अम्लफलस्य
amlaphalasya
|
अम्लफलयोः
amlaphalayoḥ
|
अम्लफलानाम्
amlaphalānām
|
Locative |
अम्लफले
amlaphale
|
अम्लफलयोः
amlaphalayoḥ
|
अम्लफलेषु
amlaphaleṣu
|