Sanskrit tools

Sanskrit declension


Declension of अम्लवाटक amlavāṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अम्लवाटकः amlavāṭakaḥ
अम्लवाटकौ amlavāṭakau
अम्लवाटकाः amlavāṭakāḥ
Vocative अम्लवाटक amlavāṭaka
अम्लवाटकौ amlavāṭakau
अम्लवाटकाः amlavāṭakāḥ
Accusative अम्लवाटकम् amlavāṭakam
अम्लवाटकौ amlavāṭakau
अम्लवाटकान् amlavāṭakān
Instrumental अम्लवाटकेन amlavāṭakena
अम्लवाटकाभ्याम् amlavāṭakābhyām
अम्लवाटकैः amlavāṭakaiḥ
Dative अम्लवाटकाय amlavāṭakāya
अम्लवाटकाभ्याम् amlavāṭakābhyām
अम्लवाटकेभ्यः amlavāṭakebhyaḥ
Ablative अम्लवाटकात् amlavāṭakāt
अम्लवाटकाभ्याम् amlavāṭakābhyām
अम्लवाटकेभ्यः amlavāṭakebhyaḥ
Genitive अम्लवाटकस्य amlavāṭakasya
अम्लवाटकयोः amlavāṭakayoḥ
अम्लवाटकानाम् amlavāṭakānām
Locative अम्लवाटके amlavāṭake
अम्लवाटकयोः amlavāṭakayoḥ
अम्लवाटकेषु amlavāṭakeṣu