| Singular | Dual | Plural |
Nominative |
अम्लवाटकः
amlavāṭakaḥ
|
अम्लवाटकौ
amlavāṭakau
|
अम्लवाटकाः
amlavāṭakāḥ
|
Vocative |
अम्लवाटक
amlavāṭaka
|
अम्लवाटकौ
amlavāṭakau
|
अम्लवाटकाः
amlavāṭakāḥ
|
Accusative |
अम्लवाटकम्
amlavāṭakam
|
अम्लवाटकौ
amlavāṭakau
|
अम्लवाटकान्
amlavāṭakān
|
Instrumental |
अम्लवाटकेन
amlavāṭakena
|
अम्लवाटकाभ्याम्
amlavāṭakābhyām
|
अम्लवाटकैः
amlavāṭakaiḥ
|
Dative |
अम्लवाटकाय
amlavāṭakāya
|
अम्लवाटकाभ्याम्
amlavāṭakābhyām
|
अम्लवाटकेभ्यः
amlavāṭakebhyaḥ
|
Ablative |
अम्लवाटकात्
amlavāṭakāt
|
अम्लवाटकाभ्याम्
amlavāṭakābhyām
|
अम्लवाटकेभ्यः
amlavāṭakebhyaḥ
|
Genitive |
अम्लवाटकस्य
amlavāṭakasya
|
अम्लवाटकयोः
amlavāṭakayoḥ
|
अम्लवाटकानाम्
amlavāṭakānām
|
Locative |
अम्लवाटके
amlavāṭake
|
अम्लवाटकयोः
amlavāṭakayoḥ
|
अम्लवाटकेषु
amlavāṭakeṣu
|