| Singular | Dual | Plural |
Nominative |
अम्लवाटिका
amlavāṭikā
|
अम्लवाटिके
amlavāṭike
|
अम्लवाटिकाः
amlavāṭikāḥ
|
Vocative |
अम्लवाटिके
amlavāṭike
|
अम्लवाटिके
amlavāṭike
|
अम्लवाटिकाः
amlavāṭikāḥ
|
Accusative |
अम्लवाटिकाम्
amlavāṭikām
|
अम्लवाटिके
amlavāṭike
|
अम्लवाटिकाः
amlavāṭikāḥ
|
Instrumental |
अम्लवाटिकया
amlavāṭikayā
|
अम्लवाटिकाभ्याम्
amlavāṭikābhyām
|
अम्लवाटिकाभिः
amlavāṭikābhiḥ
|
Dative |
अम्लवाटिकायै
amlavāṭikāyai
|
अम्लवाटिकाभ्याम्
amlavāṭikābhyām
|
अम्लवाटिकाभ्यः
amlavāṭikābhyaḥ
|
Ablative |
अम्लवाटिकायाः
amlavāṭikāyāḥ
|
अम्लवाटिकाभ्याम्
amlavāṭikābhyām
|
अम्लवाटिकाभ्यः
amlavāṭikābhyaḥ
|
Genitive |
अम्लवाटिकायाः
amlavāṭikāyāḥ
|
अम्लवाटिकयोः
amlavāṭikayoḥ
|
अम्लवाटिकानाम्
amlavāṭikānām
|
Locative |
अम्लवाटिकायाम्
amlavāṭikāyām
|
अम्लवाटिकयोः
amlavāṭikayoḥ
|
अम्लवाटिकासु
amlavāṭikāsu
|