Sanskrit tools

Sanskrit declension


Declension of अम्लवाटिका amlavāṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अम्लवाटिका amlavāṭikā
अम्लवाटिके amlavāṭike
अम्लवाटिकाः amlavāṭikāḥ
Vocative अम्लवाटिके amlavāṭike
अम्लवाटिके amlavāṭike
अम्लवाटिकाः amlavāṭikāḥ
Accusative अम्लवाटिकाम् amlavāṭikām
अम्लवाटिके amlavāṭike
अम्लवाटिकाः amlavāṭikāḥ
Instrumental अम्लवाटिकया amlavāṭikayā
अम्लवाटिकाभ्याम् amlavāṭikābhyām
अम्लवाटिकाभिः amlavāṭikābhiḥ
Dative अम्लवाटिकायै amlavāṭikāyai
अम्लवाटिकाभ्याम् amlavāṭikābhyām
अम्लवाटिकाभ्यः amlavāṭikābhyaḥ
Ablative अम्लवाटिकायाः amlavāṭikāyāḥ
अम्लवाटिकाभ्याम् amlavāṭikābhyām
अम्लवाटिकाभ्यः amlavāṭikābhyaḥ
Genitive अम्लवाटिकायाः amlavāṭikāyāḥ
अम्लवाटिकयोः amlavāṭikayoḥ
अम्लवाटिकानाम् amlavāṭikānām
Locative अम्लवाटिकायाम् amlavāṭikāyām
अम्लवाटिकयोः amlavāṭikayoḥ
अम्लवाटिकासु amlavāṭikāsu