| Singular | Dual | Plural |
Nominative |
अम्लवृक्षः
amlavṛkṣaḥ
|
अम्लवृक्षौ
amlavṛkṣau
|
अम्लवृक्षाः
amlavṛkṣāḥ
|
Vocative |
अम्लवृक्ष
amlavṛkṣa
|
अम्लवृक्षौ
amlavṛkṣau
|
अम्लवृक्षाः
amlavṛkṣāḥ
|
Accusative |
अम्लवृक्षम्
amlavṛkṣam
|
अम्लवृक्षौ
amlavṛkṣau
|
अम्लवृक्षान्
amlavṛkṣān
|
Instrumental |
अम्लवृक्षेण
amlavṛkṣeṇa
|
अम्लवृक्षाभ्याम्
amlavṛkṣābhyām
|
अम्लवृक्षैः
amlavṛkṣaiḥ
|
Dative |
अम्लवृक्षाय
amlavṛkṣāya
|
अम्लवृक्षाभ्याम्
amlavṛkṣābhyām
|
अम्लवृक्षेभ्यः
amlavṛkṣebhyaḥ
|
Ablative |
अम्लवृक्षात्
amlavṛkṣāt
|
अम्लवृक्षाभ्याम्
amlavṛkṣābhyām
|
अम्लवृक्षेभ्यः
amlavṛkṣebhyaḥ
|
Genitive |
अम्लवृक्षस्य
amlavṛkṣasya
|
अम्लवृक्षयोः
amlavṛkṣayoḥ
|
अम्लवृक्षाणाम्
amlavṛkṣāṇām
|
Locative |
अम्लवृक्षे
amlavṛkṣe
|
अम्लवृक्षयोः
amlavṛkṣayoḥ
|
अम्लवृक्षेषु
amlavṛkṣeṣu
|