Sanskrit tools

Sanskrit declension


Declension of अम्लवृक्ष amlavṛkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अम्लवृक्षः amlavṛkṣaḥ
अम्लवृक्षौ amlavṛkṣau
अम्लवृक्षाः amlavṛkṣāḥ
Vocative अम्लवृक्ष amlavṛkṣa
अम्लवृक्षौ amlavṛkṣau
अम्लवृक्षाः amlavṛkṣāḥ
Accusative अम्लवृक्षम् amlavṛkṣam
अम्लवृक्षौ amlavṛkṣau
अम्लवृक्षान् amlavṛkṣān
Instrumental अम्लवृक्षेण amlavṛkṣeṇa
अम्लवृक्षाभ्याम् amlavṛkṣābhyām
अम्लवृक्षैः amlavṛkṣaiḥ
Dative अम्लवृक्षाय amlavṛkṣāya
अम्लवृक्षाभ्याम् amlavṛkṣābhyām
अम्लवृक्षेभ्यः amlavṛkṣebhyaḥ
Ablative अम्लवृक्षात् amlavṛkṣāt
अम्लवृक्षाभ्याम् amlavṛkṣābhyām
अम्लवृक्षेभ्यः amlavṛkṣebhyaḥ
Genitive अम्लवृक्षस्य amlavṛkṣasya
अम्लवृक्षयोः amlavṛkṣayoḥ
अम्लवृक्षाणाम् amlavṛkṣāṇām
Locative अम्लवृक्षे amlavṛkṣe
अम्लवृक्षयोः amlavṛkṣayoḥ
अम्लवृक्षेषु amlavṛkṣeṣu