| Singular | Dual | Plural |
Nominative |
अम्लशाकः
amlaśākaḥ
|
अम्लशाकौ
amlaśākau
|
अम्लशाकाः
amlaśākāḥ
|
Vocative |
अम्लशाक
amlaśāka
|
अम्लशाकौ
amlaśākau
|
अम्लशाकाः
amlaśākāḥ
|
Accusative |
अम्लशाकम्
amlaśākam
|
अम्लशाकौ
amlaśākau
|
अम्लशाकान्
amlaśākān
|
Instrumental |
अम्लशाकेन
amlaśākena
|
अम्लशाकाभ्याम्
amlaśākābhyām
|
अम्लशाकैः
amlaśākaiḥ
|
Dative |
अम्लशाकाय
amlaśākāya
|
अम्लशाकाभ्याम्
amlaśākābhyām
|
अम्लशाकेभ्यः
amlaśākebhyaḥ
|
Ablative |
अम्लशाकात्
amlaśākāt
|
अम्लशाकाभ्याम्
amlaśākābhyām
|
अम्लशाकेभ्यः
amlaśākebhyaḥ
|
Genitive |
अम्लशाकस्य
amlaśākasya
|
अम्लशाकयोः
amlaśākayoḥ
|
अम्लशाकानाम्
amlaśākānām
|
Locative |
अम्लशाके
amlaśāke
|
अम्लशाकयोः
amlaśākayoḥ
|
अम्लशाकेषु
amlaśākeṣu
|