| Singular | Dual | Plural |
Nominative |
अम्लाध्युषितम्
amlādhyuṣitam
|
अम्लाध्युषिते
amlādhyuṣite
|
अम्लाध्युषितानि
amlādhyuṣitāni
|
Vocative |
अम्लाध्युषित
amlādhyuṣita
|
अम्लाध्युषिते
amlādhyuṣite
|
अम्लाध्युषितानि
amlādhyuṣitāni
|
Accusative |
अम्लाध्युषितम्
amlādhyuṣitam
|
अम्लाध्युषिते
amlādhyuṣite
|
अम्लाध्युषितानि
amlādhyuṣitāni
|
Instrumental |
अम्लाध्युषितेन
amlādhyuṣitena
|
अम्लाध्युषिताभ्याम्
amlādhyuṣitābhyām
|
अम्लाध्युषितैः
amlādhyuṣitaiḥ
|
Dative |
अम्लाध्युषिताय
amlādhyuṣitāya
|
अम्लाध्युषिताभ्याम्
amlādhyuṣitābhyām
|
अम्लाध्युषितेभ्यः
amlādhyuṣitebhyaḥ
|
Ablative |
अम्लाध्युषितात्
amlādhyuṣitāt
|
अम्लाध्युषिताभ्याम्
amlādhyuṣitābhyām
|
अम्लाध्युषितेभ्यः
amlādhyuṣitebhyaḥ
|
Genitive |
अम्लाध्युषितस्य
amlādhyuṣitasya
|
अम्लाध्युषितयोः
amlādhyuṣitayoḥ
|
अम्लाध्युषितानाम्
amlādhyuṣitānām
|
Locative |
अम्लाध्युषिते
amlādhyuṣite
|
अम्लाध्युषितयोः
amlādhyuṣitayoḥ
|
अम्लाध्युषितेषु
amlādhyuṣiteṣu
|