Sanskrit tools

Sanskrit declension


Declension of अम्लाध्युषित amlādhyuṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अम्लाध्युषितम् amlādhyuṣitam
अम्लाध्युषिते amlādhyuṣite
अम्लाध्युषितानि amlādhyuṣitāni
Vocative अम्लाध्युषित amlādhyuṣita
अम्लाध्युषिते amlādhyuṣite
अम्लाध्युषितानि amlādhyuṣitāni
Accusative अम्लाध्युषितम् amlādhyuṣitam
अम्लाध्युषिते amlādhyuṣite
अम्लाध्युषितानि amlādhyuṣitāni
Instrumental अम्लाध्युषितेन amlādhyuṣitena
अम्लाध्युषिताभ्याम् amlādhyuṣitābhyām
अम्लाध्युषितैः amlādhyuṣitaiḥ
Dative अम्लाध्युषिताय amlādhyuṣitāya
अम्लाध्युषिताभ्याम् amlādhyuṣitābhyām
अम्लाध्युषितेभ्यः amlādhyuṣitebhyaḥ
Ablative अम्लाध्युषितात् amlādhyuṣitāt
अम्लाध्युषिताभ्याम् amlādhyuṣitābhyām
अम्लाध्युषितेभ्यः amlādhyuṣitebhyaḥ
Genitive अम्लाध्युषितस्य amlādhyuṣitasya
अम्लाध्युषितयोः amlādhyuṣitayoḥ
अम्लाध्युषितानाम् amlādhyuṣitānām
Locative अम्लाध्युषिते amlādhyuṣite
अम्लाध्युषितयोः amlādhyuṣitayoḥ
अम्लाध्युषितेषु amlādhyuṣiteṣu