| Singular | Dual | Plural |
Nominative |
अम्लीभूतः
amlībhūtaḥ
|
अम्लीभूतौ
amlībhūtau
|
अम्लीभूताः
amlībhūtāḥ
|
Vocative |
अम्लीभूत
amlībhūta
|
अम्लीभूतौ
amlībhūtau
|
अम्लीभूताः
amlībhūtāḥ
|
Accusative |
अम्लीभूतम्
amlībhūtam
|
अम्लीभूतौ
amlībhūtau
|
अम्लीभूतान्
amlībhūtān
|
Instrumental |
अम्लीभूतेन
amlībhūtena
|
अम्लीभूताभ्याम्
amlībhūtābhyām
|
अम्लीभूतैः
amlībhūtaiḥ
|
Dative |
अम्लीभूताय
amlībhūtāya
|
अम्लीभूताभ्याम्
amlībhūtābhyām
|
अम्लीभूतेभ्यः
amlībhūtebhyaḥ
|
Ablative |
अम्लीभूतात्
amlībhūtāt
|
अम्लीभूताभ्याम्
amlībhūtābhyām
|
अम्लीभूतेभ्यः
amlībhūtebhyaḥ
|
Genitive |
अम्लीभूतस्य
amlībhūtasya
|
अम्लीभूतयोः
amlībhūtayoḥ
|
अम्लीभूतानाम्
amlībhūtānām
|
Locative |
अम्लीभूते
amlībhūte
|
अम्लीभूतयोः
amlībhūtayoḥ
|
अम्लीभूतेषु
amlībhūteṣu
|