| Singular | Dual | Plural |
Nominative |
अम्लोद्गारः
amlodgāraḥ
|
अम्लोद्गारौ
amlodgārau
|
अम्लोद्गाराः
amlodgārāḥ
|
Vocative |
अम्लोद्गार
amlodgāra
|
अम्लोद्गारौ
amlodgārau
|
अम्लोद्गाराः
amlodgārāḥ
|
Accusative |
अम्लोद्गारम्
amlodgāram
|
अम्लोद्गारौ
amlodgārau
|
अम्लोद्गारान्
amlodgārān
|
Instrumental |
अम्लोद्गारेण
amlodgāreṇa
|
अम्लोद्गाराभ्याम्
amlodgārābhyām
|
अम्लोद्गारैः
amlodgāraiḥ
|
Dative |
अम्लोद्गाराय
amlodgārāya
|
अम्लोद्गाराभ्याम्
amlodgārābhyām
|
अम्लोद्गारेभ्यः
amlodgārebhyaḥ
|
Ablative |
अम्लोद्गारात्
amlodgārāt
|
अम्लोद्गाराभ्याम्
amlodgārābhyām
|
अम्लोद्गारेभ्यः
amlodgārebhyaḥ
|
Genitive |
अम्लोद्गारस्य
amlodgārasya
|
अम्लोद्गारयोः
amlodgārayoḥ
|
अम्लोद्गाराणाम्
amlodgārāṇām
|
Locative |
अम्लोद्गारे
amlodgāre
|
अम्लोद्गारयोः
amlodgārayoḥ
|
अम्लोद्गारेषु
amlodgāreṣu
|