Singular | Dual | Plural | |
Nominative |
अयशोभी
ayaśobhī |
अयशोभिनौ
ayaśobhinau |
अयशोभिनः
ayaśobhinaḥ |
Vocative |
अयशोभिन्
ayaśobhin |
अयशोभिनौ
ayaśobhinau |
अयशोभिनः
ayaśobhinaḥ |
Accusative |
अयशोभिनम्
ayaśobhinam |
अयशोभिनौ
ayaśobhinau |
अयशोभिनः
ayaśobhinaḥ |
Instrumental |
अयशोभिना
ayaśobhinā |
अयशोभिभ्याम्
ayaśobhibhyām |
अयशोभिभिः
ayaśobhibhiḥ |
Dative |
अयशोभिने
ayaśobhine |
अयशोभिभ्याम्
ayaśobhibhyām |
अयशोभिभ्यः
ayaśobhibhyaḥ |
Ablative |
अयशोभिनः
ayaśobhinaḥ |
अयशोभिभ्याम्
ayaśobhibhyām |
अयशोभिभ्यः
ayaśobhibhyaḥ |
Genitive |
अयशोभिनः
ayaśobhinaḥ |
अयशोभिनोः
ayaśobhinoḥ |
अयशोभिनाम्
ayaśobhinām |
Locative |
अयशोभिनि
ayaśobhini |
अयशोभिनोः
ayaśobhinoḥ |
अयशोभिषु
ayaśobhiṣu |