| Singular | Dual | Plural | |
| Nominative |
लाभः
lābhaḥ |
लाभौ
lābhau |
लाभाः
lābhāḥ |
| Vocative |
लाभ
lābha |
लाभौ
lābhau |
लाभाः
lābhāḥ |
| Accusative |
लाभम्
lābham |
लाभौ
lābhau |
लाभान्
lābhān |
| Instrumental |
लाभेन
lābhena |
लाभाभ्याम्
lābhābhyām |
लाभैः
lābhaiḥ |
| Dative |
लाभाय
lābhāya |
लाभाभ्याम्
lābhābhyām |
लाभेभ्यः
lābhebhyaḥ |
| Ablative |
लाभात्
lābhāt |
लाभाभ्याम्
lābhābhyām |
लाभेभ्यः
lābhebhyaḥ |
| Genitive |
लाभस्य
lābhasya |
लाभयोः
lābhayoḥ |
लाभानाम्
lābhānām |
| Locative |
लाभे
lābhe |
लाभयोः
lābhayoḥ |
लाभेषु
lābheṣu |