| Singular | Dual | Plural | |
| Nominative |
लाभकृत्
lābhakṛt |
लाभकृती
lābhakṛtī |
लाभकृन्ति
lābhakṛnti |
| Vocative |
लाभकृत्
lābhakṛt |
लाभकृती
lābhakṛtī |
लाभकृन्ति
lābhakṛnti |
| Accusative |
लाभकृत्
lābhakṛt |
लाभकृती
lābhakṛtī |
लाभकृन्ति
lābhakṛnti |
| Instrumental |
लाभकृता
lābhakṛtā |
लाभकृद्भ्याम्
lābhakṛdbhyām |
लाभकृद्भिः
lābhakṛdbhiḥ |
| Dative |
लाभकृते
lābhakṛte |
लाभकृद्भ्याम्
lābhakṛdbhyām |
लाभकृद्भ्यः
lābhakṛdbhyaḥ |
| Ablative |
लाभकृतः
lābhakṛtaḥ |
लाभकृद्भ्याम्
lābhakṛdbhyām |
लाभकृद्भ्यः
lābhakṛdbhyaḥ |
| Genitive |
लाभकृतः
lābhakṛtaḥ |
लाभकृतोः
lābhakṛtoḥ |
लाभकृताम्
lābhakṛtām |
| Locative |
लाभकृति
lābhakṛti |
लाभकृतोः
lābhakṛtoḥ |
लाभकृत्सु
lābhakṛtsu |