| Singular | Dual | Plural | |
| Nominative |
लाभी
lābhī |
लाभिनौ
lābhinau |
लाभिनः
lābhinaḥ |
| Vocative |
लाभिन्
lābhin |
लाभिनौ
lābhinau |
लाभिनः
lābhinaḥ |
| Accusative |
लाभिनम्
lābhinam |
लाभिनौ
lābhinau |
लाभिनः
lābhinaḥ |
| Instrumental |
लाभिना
lābhinā |
लाभिभ्याम्
lābhibhyām |
लाभिभिः
lābhibhiḥ |
| Dative |
लाभिने
lābhine |
लाभिभ्याम्
lābhibhyām |
लाभिभ्यः
lābhibhyaḥ |
| Ablative |
लाभिनः
lābhinaḥ |
लाभिभ्याम्
lābhibhyām |
लाभिभ्यः
lābhibhyaḥ |
| Genitive |
लाभिनः
lābhinaḥ |
लाभिनोः
lābhinoḥ |
लाभिनाम्
lābhinām |
| Locative |
लाभिनि
lābhini |
लाभिनोः
lābhinoḥ |
लाभिषु
lābhiṣu |