| Singular | Dual | Plural |
Nominative |
अयक्ष्मंकरणः
ayakṣmaṁkaraṇaḥ
|
अयक्ष्मंकरणौ
ayakṣmaṁkaraṇau
|
अयक्ष्मंकरणाः
ayakṣmaṁkaraṇāḥ
|
Vocative |
अयक्ष्मंकरण
ayakṣmaṁkaraṇa
|
अयक्ष्मंकरणौ
ayakṣmaṁkaraṇau
|
अयक्ष्मंकरणाः
ayakṣmaṁkaraṇāḥ
|
Accusative |
अयक्ष्मंकरणम्
ayakṣmaṁkaraṇam
|
अयक्ष्मंकरणौ
ayakṣmaṁkaraṇau
|
अयक्ष्मंकरणान्
ayakṣmaṁkaraṇān
|
Instrumental |
अयक्ष्मंकरणेन
ayakṣmaṁkaraṇena
|
अयक्ष्मंकरणाभ्याम्
ayakṣmaṁkaraṇābhyām
|
अयक्ष्मंकरणैः
ayakṣmaṁkaraṇaiḥ
|
Dative |
अयक्ष्मंकरणाय
ayakṣmaṁkaraṇāya
|
अयक्ष्मंकरणाभ्याम्
ayakṣmaṁkaraṇābhyām
|
अयक्ष्मंकरणेभ्यः
ayakṣmaṁkaraṇebhyaḥ
|
Ablative |
अयक्ष्मंकरणात्
ayakṣmaṁkaraṇāt
|
अयक्ष्मंकरणाभ्याम्
ayakṣmaṁkaraṇābhyām
|
अयक्ष्मंकरणेभ्यः
ayakṣmaṁkaraṇebhyaḥ
|
Genitive |
अयक्ष्मंकरणस्य
ayakṣmaṁkaraṇasya
|
अयक्ष्मंकरणयोः
ayakṣmaṁkaraṇayoḥ
|
अयक्ष्मंकरणानाम्
ayakṣmaṁkaraṇānām
|
Locative |
अयक्ष्मंकरणे
ayakṣmaṁkaraṇe
|
अयक्ष्मंकरणयोः
ayakṣmaṁkaraṇayoḥ
|
अयक्ष्मंकरणेषु
ayakṣmaṁkaraṇeṣu
|