Singular | Dual | Plural | |
Nominative |
अयक्ष्मतातिः
ayakṣmatātiḥ |
अयक्ष्मताती
ayakṣmatātī |
अयक्ष्मतातयः
ayakṣmatātayaḥ |
Vocative |
अयक्ष्मताते
ayakṣmatāte |
अयक्ष्मताती
ayakṣmatātī |
अयक्ष्मतातयः
ayakṣmatātayaḥ |
Accusative |
अयक्ष्मतातिम्
ayakṣmatātim |
अयक्ष्मताती
ayakṣmatātī |
अयक्ष्मतातीः
ayakṣmatātīḥ |
Instrumental |
अयक्ष्मतात्या
ayakṣmatātyā |
अयक्ष्मतातिभ्याम्
ayakṣmatātibhyām |
अयक्ष्मतातिभिः
ayakṣmatātibhiḥ |
Dative |
अयक्ष्मतातये
ayakṣmatātaye अयक्ष्मतात्यै ayakṣmatātyai |
अयक्ष्मतातिभ्याम्
ayakṣmatātibhyām |
अयक्ष्मतातिभ्यः
ayakṣmatātibhyaḥ |
Ablative |
अयक्ष्मतातेः
ayakṣmatāteḥ अयक्ष्मतात्याः ayakṣmatātyāḥ |
अयक्ष्मतातिभ्याम्
ayakṣmatātibhyām |
अयक्ष्मतातिभ्यः
ayakṣmatātibhyaḥ |
Genitive |
अयक्ष्मतातेः
ayakṣmatāteḥ अयक्ष्मतात्याः ayakṣmatātyāḥ |
अयक्ष्मतात्योः
ayakṣmatātyoḥ |
अयक्ष्मतातीनाम्
ayakṣmatātīnām |
Locative |
अयक्ष्मतातौ
ayakṣmatātau अयक्ष्मतात्याम् ayakṣmatātyām |
अयक्ष्मतात्योः
ayakṣmatātyoḥ |
अयक्ष्मतातिषु
ayakṣmatātiṣu |