Sanskrit tools

Sanskrit declension


Declension of अयक्ष्मत्व ayakṣmatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयक्ष्मत्वम् ayakṣmatvam
अयक्ष्मत्वे ayakṣmatve
अयक्ष्मत्वानि ayakṣmatvāni
Vocative अयक्ष्मत्व ayakṣmatva
अयक्ष्मत्वे ayakṣmatve
अयक्ष्मत्वानि ayakṣmatvāni
Accusative अयक्ष्मत्वम् ayakṣmatvam
अयक्ष्मत्वे ayakṣmatve
अयक्ष्मत्वानि ayakṣmatvāni
Instrumental अयक्ष्मत्वेन ayakṣmatvena
अयक्ष्मत्वाभ्याम् ayakṣmatvābhyām
अयक्ष्मत्वैः ayakṣmatvaiḥ
Dative अयक्ष्मत्वाय ayakṣmatvāya
अयक्ष्मत्वाभ्याम् ayakṣmatvābhyām
अयक्ष्मत्वेभ्यः ayakṣmatvebhyaḥ
Ablative अयक्ष्मत्वात् ayakṣmatvāt
अयक्ष्मत्वाभ्याम् ayakṣmatvābhyām
अयक्ष्मत्वेभ्यः ayakṣmatvebhyaḥ
Genitive अयक्ष्मत्वस्य ayakṣmatvasya
अयक्ष्मत्वयोः ayakṣmatvayoḥ
अयक्ष्मत्वानाम् ayakṣmatvānām
Locative अयक्ष्मत्वे ayakṣmatve
अयक्ष्मत्वयोः ayakṣmatvayoḥ
अयक्ष्मत्वेषु ayakṣmatveṣu