Sanskrit tools

Sanskrit declension


Declension of अयजुष्कृत ayajuṣkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयजुष्कृतम् ayajuṣkṛtam
अयजुष्कृते ayajuṣkṛte
अयजुष्कृतानि ayajuṣkṛtāni
Vocative अयजुष्कृत ayajuṣkṛta
अयजुष्कृते ayajuṣkṛte
अयजुष्कृतानि ayajuṣkṛtāni
Accusative अयजुष्कृतम् ayajuṣkṛtam
अयजुष्कृते ayajuṣkṛte
अयजुष्कृतानि ayajuṣkṛtāni
Instrumental अयजुष्कृतेन ayajuṣkṛtena
अयजुष्कृताभ्याम् ayajuṣkṛtābhyām
अयजुष्कृतैः ayajuṣkṛtaiḥ
Dative अयजुष्कृताय ayajuṣkṛtāya
अयजुष्कृताभ्याम् ayajuṣkṛtābhyām
अयजुष्कृतेभ्यः ayajuṣkṛtebhyaḥ
Ablative अयजुष्कृतात् ayajuṣkṛtāt
अयजुष्कृताभ्याम् ayajuṣkṛtābhyām
अयजुष्कृतेभ्यः ayajuṣkṛtebhyaḥ
Genitive अयजुष्कृतस्य ayajuṣkṛtasya
अयजुष्कृतयोः ayajuṣkṛtayoḥ
अयजुष्कृतानाम् ayajuṣkṛtānām
Locative अयजुष्कृते ayajuṣkṛte
अयजुष्कृतयोः ayajuṣkṛtayoḥ
अयजुष्कृतेषु ayajuṣkṛteṣu