| Singular | Dual | Plural |
Nominative |
अयजुष्कृतम्
ayajuṣkṛtam
|
अयजुष्कृते
ayajuṣkṛte
|
अयजुष्कृतानि
ayajuṣkṛtāni
|
Vocative |
अयजुष्कृत
ayajuṣkṛta
|
अयजुष्कृते
ayajuṣkṛte
|
अयजुष्कृतानि
ayajuṣkṛtāni
|
Accusative |
अयजुष्कृतम्
ayajuṣkṛtam
|
अयजुष्कृते
ayajuṣkṛte
|
अयजुष्कृतानि
ayajuṣkṛtāni
|
Instrumental |
अयजुष्कृतेन
ayajuṣkṛtena
|
अयजुष्कृताभ्याम्
ayajuṣkṛtābhyām
|
अयजुष्कृतैः
ayajuṣkṛtaiḥ
|
Dative |
अयजुष्कृताय
ayajuṣkṛtāya
|
अयजुष्कृताभ्याम्
ayajuṣkṛtābhyām
|
अयजुष्कृतेभ्यः
ayajuṣkṛtebhyaḥ
|
Ablative |
अयजुष्कृतात्
ayajuṣkṛtāt
|
अयजुष्कृताभ्याम्
ayajuṣkṛtābhyām
|
अयजुष्कृतेभ्यः
ayajuṣkṛtebhyaḥ
|
Genitive |
अयजुष्कृतस्य
ayajuṣkṛtasya
|
अयजुष्कृतयोः
ayajuṣkṛtayoḥ
|
अयजुष्कृतानाम्
ayajuṣkṛtānām
|
Locative |
अयजुष्कृते
ayajuṣkṛte
|
अयजुष्कृतयोः
ayajuṣkṛtayoḥ
|
अयजुष्कृतेषु
ayajuṣkṛteṣu
|