Sanskrit tools

Sanskrit declension


Declension of अयज्ञा ayajñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयज्ञा ayajñā
अयज्ञे ayajñe
अयज्ञाः ayajñāḥ
Vocative अयज्ञे ayajñe
अयज्ञे ayajñe
अयज्ञाः ayajñāḥ
Accusative अयज्ञाम् ayajñām
अयज्ञे ayajñe
अयज्ञाः ayajñāḥ
Instrumental अयज्ञया ayajñayā
अयज्ञाभ्याम् ayajñābhyām
अयज्ञाभिः ayajñābhiḥ
Dative अयज्ञायै ayajñāyai
अयज्ञाभ्याम् ayajñābhyām
अयज्ञाभ्यः ayajñābhyaḥ
Ablative अयज्ञायाः ayajñāyāḥ
अयज्ञाभ्याम् ayajñābhyām
अयज्ञाभ्यः ayajñābhyaḥ
Genitive अयज्ञायाः ayajñāyāḥ
अयज्ञयोः ayajñayoḥ
अयज्ञानाम् ayajñānām
Locative अयज्ञायाम् ayajñāyām
अयज्ञयोः ayajñayoḥ
अयज्ञासु ayajñāsu