Sanskrit tools

Sanskrit declension


Declension of अयज्ञिया ayajñiyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयज्ञिया ayajñiyā
अयज्ञिये ayajñiye
अयज्ञियाः ayajñiyāḥ
Vocative अयज्ञिये ayajñiye
अयज्ञिये ayajñiye
अयज्ञियाः ayajñiyāḥ
Accusative अयज्ञियाम् ayajñiyām
अयज्ञिये ayajñiye
अयज्ञियाः ayajñiyāḥ
Instrumental अयज्ञियया ayajñiyayā
अयज्ञियाभ्याम् ayajñiyābhyām
अयज्ञियाभिः ayajñiyābhiḥ
Dative अयज्ञियायै ayajñiyāyai
अयज्ञियाभ्याम् ayajñiyābhyām
अयज्ञियाभ्यः ayajñiyābhyaḥ
Ablative अयज्ञियायाः ayajñiyāyāḥ
अयज्ञियाभ्याम् ayajñiyābhyām
अयज्ञियाभ्यः ayajñiyābhyaḥ
Genitive अयज्ञियायाः ayajñiyāyāḥ
अयज्ञिययोः ayajñiyayoḥ
अयज्ञियानाम् ayajñiyānām
Locative अयज्ञियायाम् ayajñiyāyām
अयज्ञिययोः ayajñiyayoḥ
अयज्ञियासु ayajñiyāsu