Sanskrit tools

Sanskrit declension


Declension of अयज्ञिय ayajñiya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयज्ञियम् ayajñiyam
अयज्ञिये ayajñiye
अयज्ञियानि ayajñiyāni
Vocative अयज्ञिय ayajñiya
अयज्ञिये ayajñiye
अयज्ञियानि ayajñiyāni
Accusative अयज्ञियम् ayajñiyam
अयज्ञिये ayajñiye
अयज्ञियानि ayajñiyāni
Instrumental अयज्ञियेन ayajñiyena
अयज्ञियाभ्याम् ayajñiyābhyām
अयज्ञियैः ayajñiyaiḥ
Dative अयज्ञियाय ayajñiyāya
अयज्ञियाभ्याम् ayajñiyābhyām
अयज्ञियेभ्यः ayajñiyebhyaḥ
Ablative अयज्ञियात् ayajñiyāt
अयज्ञियाभ्याम् ayajñiyābhyām
अयज्ञियेभ्यः ayajñiyebhyaḥ
Genitive अयज्ञियस्य ayajñiyasya
अयज्ञिययोः ayajñiyayoḥ
अयज्ञियानाम् ayajñiyānām
Locative अयज्ञिये ayajñiye
अयज्ञिययोः ayajñiyayoḥ
अयज्ञियेषु ayajñiyeṣu