Sanskrit tools

Sanskrit declension


Declension of अयज्ञीय ayajñīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयज्ञीयः ayajñīyaḥ
अयज्ञीयौ ayajñīyau
अयज्ञीयाः ayajñīyāḥ
Vocative अयज्ञीय ayajñīya
अयज्ञीयौ ayajñīyau
अयज्ञीयाः ayajñīyāḥ
Accusative अयज्ञीयम् ayajñīyam
अयज्ञीयौ ayajñīyau
अयज्ञीयान् ayajñīyān
Instrumental अयज्ञीयेन ayajñīyena
अयज्ञीयाभ्याम् ayajñīyābhyām
अयज्ञीयैः ayajñīyaiḥ
Dative अयज्ञीयाय ayajñīyāya
अयज्ञीयाभ्याम् ayajñīyābhyām
अयज्ञीयेभ्यः ayajñīyebhyaḥ
Ablative अयज्ञीयात् ayajñīyāt
अयज्ञीयाभ्याम् ayajñīyābhyām
अयज्ञीयेभ्यः ayajñīyebhyaḥ
Genitive अयज्ञीयस्य ayajñīyasya
अयज्ञीययोः ayajñīyayoḥ
अयज्ञीयानाम् ayajñīyānām
Locative अयज्ञीये ayajñīye
अयज्ञीययोः ayajñīyayoḥ
अयज्ञीयेषु ayajñīyeṣu