Sanskrit tools

Sanskrit declension


Declension of अयज्ञीया ayajñīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयज्ञीया ayajñīyā
अयज्ञीये ayajñīye
अयज्ञीयाः ayajñīyāḥ
Vocative अयज्ञीये ayajñīye
अयज्ञीये ayajñīye
अयज्ञीयाः ayajñīyāḥ
Accusative अयज्ञीयाम् ayajñīyām
अयज्ञीये ayajñīye
अयज्ञीयाः ayajñīyāḥ
Instrumental अयज्ञीयया ayajñīyayā
अयज्ञीयाभ्याम् ayajñīyābhyām
अयज्ञीयाभिः ayajñīyābhiḥ
Dative अयज्ञीयायै ayajñīyāyai
अयज्ञीयाभ्याम् ayajñīyābhyām
अयज्ञीयाभ्यः ayajñīyābhyaḥ
Ablative अयज्ञीयायाः ayajñīyāyāḥ
अयज्ञीयाभ्याम् ayajñīyābhyām
अयज्ञीयाभ्यः ayajñīyābhyaḥ
Genitive अयज्ञीयायाः ayajñīyāyāḥ
अयज्ञीययोः ayajñīyayoḥ
अयज्ञीयानाम् ayajñīyānām
Locative अयज्ञीयायाम् ayajñīyāyām
अयज्ञीययोः ayajñīyayoḥ
अयज्ञीयासु ayajñīyāsu