Sanskrit tools

Sanskrit declension


Declension of अयज्यु ayajyu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयज्युः ayajyuḥ
अयज्यू ayajyū
अयज्यवः ayajyavaḥ
Vocative अयज्यो ayajyo
अयज्यू ayajyū
अयज्यवः ayajyavaḥ
Accusative अयज्युम् ayajyum
अयज्यू ayajyū
अयज्यूः ayajyūḥ
Instrumental अयज्य्वा ayajyvā
अयज्युभ्याम् ayajyubhyām
अयज्युभिः ayajyubhiḥ
Dative अयज्यवे ayajyave
अयज्य्वै ayajyvai
अयज्युभ्याम् ayajyubhyām
अयज्युभ्यः ayajyubhyaḥ
Ablative अयज्योः ayajyoḥ
अयज्य्वाः ayajyvāḥ
अयज्युभ्याम् ayajyubhyām
अयज्युभ्यः ayajyubhyaḥ
Genitive अयज्योः ayajyoḥ
अयज्य्वाः ayajyvāḥ
अयज्य्वोः ayajyvoḥ
अयज्यूनाम् ayajyūnām
Locative अयज्यौ ayajyau
अयज्य्वाम् ayajyvām
अयज्य्वोः ayajyvoḥ
अयज्युषु ayajyuṣu