Sanskrit tools

Sanskrit declension


Declension of अयज्वन् ayajvan, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अयज्वा ayajvā
अयज्वानौ ayajvānau
अयज्वानः ayajvānaḥ
Vocative अयज्वन् ayajvan
अयज्वानौ ayajvānau
अयज्वानः ayajvānaḥ
Accusative अयज्वानम् ayajvānam
अयज्वानौ ayajvānau
अयज्वनः ayajvanaḥ
Instrumental अयज्वना ayajvanā
अयज्वभ्याम् ayajvabhyām
अयज्वभिः ayajvabhiḥ
Dative अयज्वने ayajvane
अयज्वभ्याम् ayajvabhyām
अयज्वभ्यः ayajvabhyaḥ
Ablative अयज्वनः ayajvanaḥ
अयज्वभ्याम् ayajvabhyām
अयज्वभ्यः ayajvabhyaḥ
Genitive अयज्वनः ayajvanaḥ
अयज्वनोः ayajvanoḥ
अयज्वनाम् ayajvanām
Locative अयज्वनि ayajvani
अयजनि ayajani
अयज्वनोः ayajvanoḥ
अयज्वसु ayajvasu