Singular | Dual | Plural | |
Nominative |
अयज्वा
ayajvā |
अयज्वानौ
ayajvānau |
अयज्वानः
ayajvānaḥ |
Vocative |
अयज्वन्
ayajvan |
अयज्वानौ
ayajvānau |
अयज्वानः
ayajvānaḥ |
Accusative |
अयज्वानम्
ayajvānam |
अयज्वानौ
ayajvānau |
अयज्वनः
ayajvanaḥ |
Instrumental |
अयज्वना
ayajvanā |
अयज्वभ्याम्
ayajvabhyām |
अयज्वभिः
ayajvabhiḥ |
Dative |
अयज्वने
ayajvane |
अयज्वभ्याम्
ayajvabhyām |
अयज्वभ्यः
ayajvabhyaḥ |
Ablative |
अयज्वनः
ayajvanaḥ |
अयज्वभ्याम्
ayajvabhyām |
अयज्वभ्यः
ayajvabhyaḥ |
Genitive |
अयज्वनः
ayajvanaḥ |
अयज्वनोः
ayajvanoḥ |
अयज्वनाम्
ayajvanām |
Locative |
अयज्वनि
ayajvani अयजनि ayajani |
अयज्वनोः
ayajvanoḥ |
अयज्वसु
ayajvasu |