Sanskrit tools

Sanskrit declension


Declension of अयज्वन् ayajvan, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अयज्व ayajva
अयज्वनी ayajvanī
अयज्वानि ayajvāni
Vocative अयज्व ayajva
अयज्वन् ayajvan
अयज्वनी ayajvanī
अयज्वानि ayajvāni
Accusative अयज्व ayajva
अयज्वनी ayajvanī
अयज्वानि ayajvāni
Instrumental अयज्वना ayajvanā
अयज्वभ्याम् ayajvabhyām
अयज्वभिः ayajvabhiḥ
Dative अयज्वने ayajvane
अयज्वभ्याम् ayajvabhyām
अयज्वभ्यः ayajvabhyaḥ
Ablative अयज्वनः ayajvanaḥ
अयज्वभ्याम् ayajvabhyām
अयज्वभ्यः ayajvabhyaḥ
Genitive अयज्वनः ayajvanaḥ
अयज्वनोः ayajvanoḥ
अयज्वनाम् ayajvanām
Locative अयज्वनि ayajvani
अयजनि ayajani
अयज्वनोः ayajvanoḥ
अयज्वसु ayajvasu