Singular | Dual | Plural | |
Nominative |
अयज्व
ayajva |
अयज्वनी
ayajvanī |
अयज्वानि
ayajvāni |
Vocative |
अयज्व
ayajva अयज्वन् ayajvan |
अयज्वनी
ayajvanī |
अयज्वानि
ayajvāni |
Accusative |
अयज्व
ayajva |
अयज्वनी
ayajvanī |
अयज्वानि
ayajvāni |
Instrumental |
अयज्वना
ayajvanā |
अयज्वभ्याम्
ayajvabhyām |
अयज्वभिः
ayajvabhiḥ |
Dative |
अयज्वने
ayajvane |
अयज्वभ्याम्
ayajvabhyām |
अयज्वभ्यः
ayajvabhyaḥ |
Ablative |
अयज्वनः
ayajvanaḥ |
अयज्वभ्याम्
ayajvabhyām |
अयज्वभ्यः
ayajvabhyaḥ |
Genitive |
अयज्वनः
ayajvanaḥ |
अयज्वनोः
ayajvanoḥ |
अयज्वनाम्
ayajvanām |
Locative |
अयज्वनि
ayajvani अयजनि ayajani |
अयज्वनोः
ayajvanoḥ |
अयज्वसु
ayajvasu |