| Singular | Dual | Plural |
Nominative |
अयज्ञदत्तः
ayajñadattaḥ
|
अयज्ञदत्तौ
ayajñadattau
|
अयज्ञदत्ताः
ayajñadattāḥ
|
Vocative |
अयज्ञदत्त
ayajñadatta
|
अयज्ञदत्तौ
ayajñadattau
|
अयज्ञदत्ताः
ayajñadattāḥ
|
Accusative |
अयज्ञदत्तम्
ayajñadattam
|
अयज्ञदत्तौ
ayajñadattau
|
अयज्ञदत्तान्
ayajñadattān
|
Instrumental |
अयज्ञदत्तेन
ayajñadattena
|
अयज्ञदत्ताभ्याम्
ayajñadattābhyām
|
अयज्ञदत्तैः
ayajñadattaiḥ
|
Dative |
अयज्ञदत्ताय
ayajñadattāya
|
अयज्ञदत्ताभ्याम्
ayajñadattābhyām
|
अयज्ञदत्तेभ्यः
ayajñadattebhyaḥ
|
Ablative |
अयज्ञदत्तात्
ayajñadattāt
|
अयज्ञदत्ताभ्याम्
ayajñadattābhyām
|
अयज्ञदत्तेभ्यः
ayajñadattebhyaḥ
|
Genitive |
अयज्ञदत्तस्य
ayajñadattasya
|
अयज्ञदत्तयोः
ayajñadattayoḥ
|
अयज्ञदत्तानाम्
ayajñadattānām
|
Locative |
अयज्ञदत्ते
ayajñadatte
|
अयज्ञदत्तयोः
ayajñadattayoḥ
|
अयज्ञदत्तेषु
ayajñadatteṣu
|