Sanskrit tools

Sanskrit declension


Declension of अयज्ञदत्त ayajñadatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयज्ञदत्तः ayajñadattaḥ
अयज्ञदत्तौ ayajñadattau
अयज्ञदत्ताः ayajñadattāḥ
Vocative अयज्ञदत्त ayajñadatta
अयज्ञदत्तौ ayajñadattau
अयज्ञदत्ताः ayajñadattāḥ
Accusative अयज्ञदत्तम् ayajñadattam
अयज्ञदत्तौ ayajñadattau
अयज्ञदत्तान् ayajñadattān
Instrumental अयज्ञदत्तेन ayajñadattena
अयज्ञदत्ताभ्याम् ayajñadattābhyām
अयज्ञदत्तैः ayajñadattaiḥ
Dative अयज्ञदत्ताय ayajñadattāya
अयज्ञदत्ताभ्याम् ayajñadattābhyām
अयज्ञदत्तेभ्यः ayajñadattebhyaḥ
Ablative अयज्ञदत्तात् ayajñadattāt
अयज्ञदत्ताभ्याम् ayajñadattābhyām
अयज्ञदत्तेभ्यः ayajñadattebhyaḥ
Genitive अयज्ञदत्तस्य ayajñadattasya
अयज्ञदत्तयोः ayajñadattayoḥ
अयज्ञदत्तानाम् ayajñadattānām
Locative अयज्ञदत्ते ayajñadatte
अयज्ञदत्तयोः ayajñadattayoḥ
अयज्ञदत्तेषु ayajñadatteṣu