Sanskrit tools

Sanskrit declension


Declension of अयत्नकृत ayatnakṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयत्नकृतः ayatnakṛtaḥ
अयत्नकृतौ ayatnakṛtau
अयत्नकृताः ayatnakṛtāḥ
Vocative अयत्नकृत ayatnakṛta
अयत्नकृतौ ayatnakṛtau
अयत्नकृताः ayatnakṛtāḥ
Accusative अयत्नकृतम् ayatnakṛtam
अयत्नकृतौ ayatnakṛtau
अयत्नकृतान् ayatnakṛtān
Instrumental अयत्नकृतेन ayatnakṛtena
अयत्नकृताभ्याम् ayatnakṛtābhyām
अयत्नकृतैः ayatnakṛtaiḥ
Dative अयत्नकृताय ayatnakṛtāya
अयत्नकृताभ्याम् ayatnakṛtābhyām
अयत्नकृतेभ्यः ayatnakṛtebhyaḥ
Ablative अयत्नकृतात् ayatnakṛtāt
अयत्नकृताभ्याम् ayatnakṛtābhyām
अयत्नकृतेभ्यः ayatnakṛtebhyaḥ
Genitive अयत्नकृतस्य ayatnakṛtasya
अयत्नकृतयोः ayatnakṛtayoḥ
अयत्नकृतानाम् ayatnakṛtānām
Locative अयत्नकृते ayatnakṛte
अयत्नकृतयोः ayatnakṛtayoḥ
अयत्नकृतेषु ayatnakṛteṣu