| Singular | Dual | Plural |
Nominative |
अयत्नकृतः
ayatnakṛtaḥ
|
अयत्नकृतौ
ayatnakṛtau
|
अयत्नकृताः
ayatnakṛtāḥ
|
Vocative |
अयत्नकृत
ayatnakṛta
|
अयत्नकृतौ
ayatnakṛtau
|
अयत्नकृताः
ayatnakṛtāḥ
|
Accusative |
अयत्नकृतम्
ayatnakṛtam
|
अयत्नकृतौ
ayatnakṛtau
|
अयत्नकृतान्
ayatnakṛtān
|
Instrumental |
अयत्नकृतेन
ayatnakṛtena
|
अयत्नकृताभ्याम्
ayatnakṛtābhyām
|
अयत्नकृतैः
ayatnakṛtaiḥ
|
Dative |
अयत्नकृताय
ayatnakṛtāya
|
अयत्नकृताभ्याम्
ayatnakṛtābhyām
|
अयत्नकृतेभ्यः
ayatnakṛtebhyaḥ
|
Ablative |
अयत्नकृतात्
ayatnakṛtāt
|
अयत्नकृताभ्याम्
ayatnakṛtābhyām
|
अयत्नकृतेभ्यः
ayatnakṛtebhyaḥ
|
Genitive |
अयत्नकृतस्य
ayatnakṛtasya
|
अयत्नकृतयोः
ayatnakṛtayoḥ
|
अयत्नकृतानाम्
ayatnakṛtānām
|
Locative |
अयत्नकृते
ayatnakṛte
|
अयत्नकृतयोः
ayatnakṛtayoḥ
|
अयत्नकृतेषु
ayatnakṛteṣu
|