Sanskrit tools

Sanskrit declension


Declension of अयत्नजा ayatnajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयत्नजा ayatnajā
अयत्नजे ayatnaje
अयत्नजाः ayatnajāḥ
Vocative अयत्नजे ayatnaje
अयत्नजे ayatnaje
अयत्नजाः ayatnajāḥ
Accusative अयत्नजाम् ayatnajām
अयत्नजे ayatnaje
अयत्नजाः ayatnajāḥ
Instrumental अयत्नजया ayatnajayā
अयत्नजाभ्याम् ayatnajābhyām
अयत्नजाभिः ayatnajābhiḥ
Dative अयत्नजायै ayatnajāyai
अयत्नजाभ्याम् ayatnajābhyām
अयत्नजाभ्यः ayatnajābhyaḥ
Ablative अयत्नजायाः ayatnajāyāḥ
अयत्नजाभ्याम् ayatnajābhyām
अयत्नजाभ्यः ayatnajābhyaḥ
Genitive अयत्नजायाः ayatnajāyāḥ
अयत्नजयोः ayatnajayoḥ
अयत्नजानाम् ayatnajānām
Locative अयत्नजायाम् ayatnajāyām
अयत्नजयोः ayatnajayoḥ
अयत्नजासु ayatnajāsu