Singular | Dual | Plural | |
Nominative |
अयत्नजा
ayatnajā |
अयत्नजे
ayatnaje |
अयत्नजाः
ayatnajāḥ |
Vocative |
अयत्नजे
ayatnaje |
अयत्नजे
ayatnaje |
अयत्नजाः
ayatnajāḥ |
Accusative |
अयत्नजाम्
ayatnajām |
अयत्नजे
ayatnaje |
अयत्नजाः
ayatnajāḥ |
Instrumental |
अयत्नजया
ayatnajayā |
अयत्नजाभ्याम्
ayatnajābhyām |
अयत्नजाभिः
ayatnajābhiḥ |
Dative |
अयत्नजायै
ayatnajāyai |
अयत्नजाभ्याम्
ayatnajābhyām |
अयत्नजाभ्यः
ayatnajābhyaḥ |
Ablative |
अयत्नजायाः
ayatnajāyāḥ |
अयत्नजाभ्याम्
ayatnajābhyām |
अयत्नजाभ्यः
ayatnajābhyaḥ |
Genitive |
अयत्नजायाः
ayatnajāyāḥ |
अयत्नजयोः
ayatnajayoḥ |
अयत्नजानाम्
ayatnajānām |
Locative |
अयत्नजायाम्
ayatnajāyām |
अयत्नजयोः
ayatnajayoḥ |
अयत्नजासु
ayatnajāsu |