| Singular | Dual | Plural |
Nominative |
अयत्नवान्
ayatnavān
|
अयत्नवन्तौ
ayatnavantau
|
अयत्नवन्तः
ayatnavantaḥ
|
Vocative |
अयत्नवन्
ayatnavan
|
अयत्नवन्तौ
ayatnavantau
|
अयत्नवन्तः
ayatnavantaḥ
|
Accusative |
अयत्नवन्तम्
ayatnavantam
|
अयत्नवन्तौ
ayatnavantau
|
अयत्नवतः
ayatnavataḥ
|
Instrumental |
अयत्नवता
ayatnavatā
|
अयत्नवद्भ्याम्
ayatnavadbhyām
|
अयत्नवद्भिः
ayatnavadbhiḥ
|
Dative |
अयत्नवते
ayatnavate
|
अयत्नवद्भ्याम्
ayatnavadbhyām
|
अयत्नवद्भ्यः
ayatnavadbhyaḥ
|
Ablative |
अयत्नवतः
ayatnavataḥ
|
अयत्नवद्भ्याम्
ayatnavadbhyām
|
अयत्नवद्भ्यः
ayatnavadbhyaḥ
|
Genitive |
अयत्नवतः
ayatnavataḥ
|
अयत्नवतोः
ayatnavatoḥ
|
अयत्नवताम्
ayatnavatām
|
Locative |
अयत्नवति
ayatnavati
|
अयत्नवतोः
ayatnavatoḥ
|
अयत्नवत्सु
ayatnavatsu
|