Sanskrit tools

Sanskrit declension


Declension of अयत्नवत् ayatnavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अयत्नवान् ayatnavān
अयत्नवन्तौ ayatnavantau
अयत्नवन्तः ayatnavantaḥ
Vocative अयत्नवन् ayatnavan
अयत्नवन्तौ ayatnavantau
अयत्नवन्तः ayatnavantaḥ
Accusative अयत्नवन्तम् ayatnavantam
अयत्नवन्तौ ayatnavantau
अयत्नवतः ayatnavataḥ
Instrumental अयत्नवता ayatnavatā
अयत्नवद्भ्याम् ayatnavadbhyām
अयत्नवद्भिः ayatnavadbhiḥ
Dative अयत्नवते ayatnavate
अयत्नवद्भ्याम् ayatnavadbhyām
अयत्नवद्भ्यः ayatnavadbhyaḥ
Ablative अयत्नवतः ayatnavataḥ
अयत्नवद्भ्याम् ayatnavadbhyām
अयत्नवद्भ्यः ayatnavadbhyaḥ
Genitive अयत्नवतः ayatnavataḥ
अयत्नवतोः ayatnavatoḥ
अयत्नवताम् ayatnavatām
Locative अयत्नवति ayatnavati
अयत्नवतोः ayatnavatoḥ
अयत्नवत्सु ayatnavatsu