Sanskrit tools

Sanskrit declension


Declension of अयथाकृत ayathākṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथाकृतः ayathākṛtaḥ
अयथाकृतौ ayathākṛtau
अयथाकृताः ayathākṛtāḥ
Vocative अयथाकृत ayathākṛta
अयथाकृतौ ayathākṛtau
अयथाकृताः ayathākṛtāḥ
Accusative अयथाकृतम् ayathākṛtam
अयथाकृतौ ayathākṛtau
अयथाकृतान् ayathākṛtān
Instrumental अयथाकृतेन ayathākṛtena
अयथाकृताभ्याम् ayathākṛtābhyām
अयथाकृतैः ayathākṛtaiḥ
Dative अयथाकृताय ayathākṛtāya
अयथाकृताभ्याम् ayathākṛtābhyām
अयथाकृतेभ्यः ayathākṛtebhyaḥ
Ablative अयथाकृतात् ayathākṛtāt
अयथाकृताभ्याम् ayathākṛtābhyām
अयथाकृतेभ्यः ayathākṛtebhyaḥ
Genitive अयथाकृतस्य ayathākṛtasya
अयथाकृतयोः ayathākṛtayoḥ
अयथाकृतानाम् ayathākṛtānām
Locative अयथाकृते ayathākṛte
अयथाकृतयोः ayathākṛtayoḥ
अयथाकृतेषु ayathākṛteṣu