| Singular | Dual | Plural |
Nominative |
अयथाजातीयकः
ayathājātīyakaḥ
|
अयथाजातीयकौ
ayathājātīyakau
|
अयथाजातीयकाः
ayathājātīyakāḥ
|
Vocative |
अयथाजातीयक
ayathājātīyaka
|
अयथाजातीयकौ
ayathājātīyakau
|
अयथाजातीयकाः
ayathājātīyakāḥ
|
Accusative |
अयथाजातीयकम्
ayathājātīyakam
|
अयथाजातीयकौ
ayathājātīyakau
|
अयथाजातीयकान्
ayathājātīyakān
|
Instrumental |
अयथाजातीयकेन
ayathājātīyakena
|
अयथाजातीयकाभ्याम्
ayathājātīyakābhyām
|
अयथाजातीयकैः
ayathājātīyakaiḥ
|
Dative |
अयथाजातीयकाय
ayathājātīyakāya
|
अयथाजातीयकाभ्याम्
ayathājātīyakābhyām
|
अयथाजातीयकेभ्यः
ayathājātīyakebhyaḥ
|
Ablative |
अयथाजातीयकात्
ayathājātīyakāt
|
अयथाजातीयकाभ्याम्
ayathājātīyakābhyām
|
अयथाजातीयकेभ्यः
ayathājātīyakebhyaḥ
|
Genitive |
अयथाजातीयकस्य
ayathājātīyakasya
|
अयथाजातीयकयोः
ayathājātīyakayoḥ
|
अयथाजातीयकानाम्
ayathājātīyakānām
|
Locative |
अयथाजातीयके
ayathājātīyake
|
अयथाजातीयकयोः
ayathājātīyakayoḥ
|
अयथाजातीयकेषु
ayathājātīyakeṣu
|