Sanskrit tools

Sanskrit declension


Declension of अयथाजातीयक ayathājātīyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथाजातीयकः ayathājātīyakaḥ
अयथाजातीयकौ ayathājātīyakau
अयथाजातीयकाः ayathājātīyakāḥ
Vocative अयथाजातीयक ayathājātīyaka
अयथाजातीयकौ ayathājātīyakau
अयथाजातीयकाः ayathājātīyakāḥ
Accusative अयथाजातीयकम् ayathājātīyakam
अयथाजातीयकौ ayathājātīyakau
अयथाजातीयकान् ayathājātīyakān
Instrumental अयथाजातीयकेन ayathājātīyakena
अयथाजातीयकाभ्याम् ayathājātīyakābhyām
अयथाजातीयकैः ayathājātīyakaiḥ
Dative अयथाजातीयकाय ayathājātīyakāya
अयथाजातीयकाभ्याम् ayathājātīyakābhyām
अयथाजातीयकेभ्यः ayathājātīyakebhyaḥ
Ablative अयथाजातीयकात् ayathājātīyakāt
अयथाजातीयकाभ्याम् ayathājātīyakābhyām
अयथाजातीयकेभ्यः ayathājātīyakebhyaḥ
Genitive अयथाजातीयकस्य ayathājātīyakasya
अयथाजातीयकयोः ayathājātīyakayoḥ
अयथाजातीयकानाम् ayathājātīyakānām
Locative अयथाजातीयके ayathājātīyake
अयथाजातीयकयोः ayathājātīyakayoḥ
अयथाजातीयकेषु ayathājātīyakeṣu