Sanskrit tools

Sanskrit declension


Declension of अयथाजातीयका ayathājātīyakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथाजातीयका ayathājātīyakā
अयथाजातीयके ayathājātīyake
अयथाजातीयकाः ayathājātīyakāḥ
Vocative अयथाजातीयके ayathājātīyake
अयथाजातीयके ayathājātīyake
अयथाजातीयकाः ayathājātīyakāḥ
Accusative अयथाजातीयकाम् ayathājātīyakām
अयथाजातीयके ayathājātīyake
अयथाजातीयकाः ayathājātīyakāḥ
Instrumental अयथाजातीयकया ayathājātīyakayā
अयथाजातीयकाभ्याम् ayathājātīyakābhyām
अयथाजातीयकाभिः ayathājātīyakābhiḥ
Dative अयथाजातीयकायै ayathājātīyakāyai
अयथाजातीयकाभ्याम् ayathājātīyakābhyām
अयथाजातीयकाभ्यः ayathājātīyakābhyaḥ
Ablative अयथाजातीयकायाः ayathājātīyakāyāḥ
अयथाजातीयकाभ्याम् ayathājātīyakābhyām
अयथाजातीयकाभ्यः ayathājātīyakābhyaḥ
Genitive अयथाजातीयकायाः ayathājātīyakāyāḥ
अयथाजातीयकयोः ayathājātīyakayoḥ
अयथाजातीयकानाम् ayathājātīyakānām
Locative अयथाजातीयकायाम् ayathājātīyakāyām
अयथाजातीयकयोः ayathājātīyakayoḥ
अयथाजातीयकासु ayathājātīyakāsu