| Singular | Dual | Plural |
Nominative |
अयथाद्योतनम्
ayathādyotanam
|
अयथाद्योतने
ayathādyotane
|
अयथाद्योतनानि
ayathādyotanāni
|
Vocative |
अयथाद्योतन
ayathādyotana
|
अयथाद्योतने
ayathādyotane
|
अयथाद्योतनानि
ayathādyotanāni
|
Accusative |
अयथाद्योतनम्
ayathādyotanam
|
अयथाद्योतने
ayathādyotane
|
अयथाद्योतनानि
ayathādyotanāni
|
Instrumental |
अयथाद्योतनेन
ayathādyotanena
|
अयथाद्योतनाभ्याम्
ayathādyotanābhyām
|
अयथाद्योतनैः
ayathādyotanaiḥ
|
Dative |
अयथाद्योतनाय
ayathādyotanāya
|
अयथाद्योतनाभ्याम्
ayathādyotanābhyām
|
अयथाद्योतनेभ्यः
ayathādyotanebhyaḥ
|
Ablative |
अयथाद्योतनात्
ayathādyotanāt
|
अयथाद्योतनाभ्याम्
ayathādyotanābhyām
|
अयथाद्योतनेभ्यः
ayathādyotanebhyaḥ
|
Genitive |
अयथाद्योतनस्य
ayathādyotanasya
|
अयथाद्योतनयोः
ayathādyotanayoḥ
|
अयथाद्योतनानाम्
ayathādyotanānām
|
Locative |
अयथाद्योतने
ayathādyotane
|
अयथाद्योतनयोः
ayathādyotanayoḥ
|
अयथाद्योतनेषु
ayathādyotaneṣu
|