Sanskrit tools

Sanskrit declension


Declension of अयथाद्योतन ayathādyotana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथाद्योतनम् ayathādyotanam
अयथाद्योतने ayathādyotane
अयथाद्योतनानि ayathādyotanāni
Vocative अयथाद्योतन ayathādyotana
अयथाद्योतने ayathādyotane
अयथाद्योतनानि ayathādyotanāni
Accusative अयथाद्योतनम् ayathādyotanam
अयथाद्योतने ayathādyotane
अयथाद्योतनानि ayathādyotanāni
Instrumental अयथाद्योतनेन ayathādyotanena
अयथाद्योतनाभ्याम् ayathādyotanābhyām
अयथाद्योतनैः ayathādyotanaiḥ
Dative अयथाद्योतनाय ayathādyotanāya
अयथाद्योतनाभ्याम् ayathādyotanābhyām
अयथाद्योतनेभ्यः ayathādyotanebhyaḥ
Ablative अयथाद्योतनात् ayathādyotanāt
अयथाद्योतनाभ्याम् ayathādyotanābhyām
अयथाद्योतनेभ्यः ayathādyotanebhyaḥ
Genitive अयथाद्योतनस्य ayathādyotanasya
अयथाद्योतनयोः ayathādyotanayoḥ
अयथाद्योतनानाम् ayathādyotanānām
Locative अयथाद्योतने ayathādyotane
अयथाद्योतनयोः ayathādyotanayoḥ
अयथाद्योतनेषु ayathādyotaneṣu