| Singular | Dual | Plural |
Nominative |
अयथाभिप्रेतः
ayathābhipretaḥ
|
अयथाभिप्रेतौ
ayathābhipretau
|
अयथाभिप्रेताः
ayathābhipretāḥ
|
Vocative |
अयथाभिप्रेत
ayathābhipreta
|
अयथाभिप्रेतौ
ayathābhipretau
|
अयथाभिप्रेताः
ayathābhipretāḥ
|
Accusative |
अयथाभिप्रेतम्
ayathābhipretam
|
अयथाभिप्रेतौ
ayathābhipretau
|
अयथाभिप्रेतान्
ayathābhipretān
|
Instrumental |
अयथाभिप्रेतेन
ayathābhipretena
|
अयथाभिप्रेताभ्याम्
ayathābhipretābhyām
|
अयथाभिप्रेतैः
ayathābhipretaiḥ
|
Dative |
अयथाभिप्रेताय
ayathābhipretāya
|
अयथाभिप्रेताभ्याम्
ayathābhipretābhyām
|
अयथाभिप्रेतेभ्यः
ayathābhipretebhyaḥ
|
Ablative |
अयथाभिप्रेतात्
ayathābhipretāt
|
अयथाभिप्रेताभ्याम्
ayathābhipretābhyām
|
अयथाभिप्रेतेभ्यः
ayathābhipretebhyaḥ
|
Genitive |
अयथाभिप्रेतस्य
ayathābhipretasya
|
अयथाभिप्रेतयोः
ayathābhipretayoḥ
|
अयथाभिप्रेतानाम्
ayathābhipretānām
|
Locative |
अयथाभिप्रेते
ayathābhiprete
|
अयथाभिप्रेतयोः
ayathābhipretayoḥ
|
अयथाभिप्रेतेषु
ayathābhipreteṣu
|