Sanskrit tools

Sanskrit declension


Declension of अयथाभिप्रेत ayathābhipreta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथाभिप्रेतः ayathābhipretaḥ
अयथाभिप्रेतौ ayathābhipretau
अयथाभिप्रेताः ayathābhipretāḥ
Vocative अयथाभिप्रेत ayathābhipreta
अयथाभिप्रेतौ ayathābhipretau
अयथाभिप्रेताः ayathābhipretāḥ
Accusative अयथाभिप्रेतम् ayathābhipretam
अयथाभिप्रेतौ ayathābhipretau
अयथाभिप्रेतान् ayathābhipretān
Instrumental अयथाभिप्रेतेन ayathābhipretena
अयथाभिप्रेताभ्याम् ayathābhipretābhyām
अयथाभिप्रेतैः ayathābhipretaiḥ
Dative अयथाभिप्रेताय ayathābhipretāya
अयथाभिप्रेताभ्याम् ayathābhipretābhyām
अयथाभिप्रेतेभ्यः ayathābhipretebhyaḥ
Ablative अयथाभिप्रेतात् ayathābhipretāt
अयथाभिप्रेताभ्याम् ayathābhipretābhyām
अयथाभिप्रेतेभ्यः ayathābhipretebhyaḥ
Genitive अयथाभिप्रेतस्य ayathābhipretasya
अयथाभिप्रेतयोः ayathābhipretayoḥ
अयथाभिप्रेतानाम् ayathābhipretānām
Locative अयथाभिप्रेते ayathābhiprete
अयथाभिप्रेतयोः ayathābhipretayoḥ
अयथाभिप्रेतेषु ayathābhipreteṣu