| Singular | Dual | Plural |
Nominative |
अयथाभिप्रेता
ayathābhipretā
|
अयथाभिप्रेते
ayathābhiprete
|
अयथाभिप्रेताः
ayathābhipretāḥ
|
Vocative |
अयथाभिप्रेते
ayathābhiprete
|
अयथाभिप्रेते
ayathābhiprete
|
अयथाभिप्रेताः
ayathābhipretāḥ
|
Accusative |
अयथाभिप्रेताम्
ayathābhipretām
|
अयथाभिप्रेते
ayathābhiprete
|
अयथाभिप्रेताः
ayathābhipretāḥ
|
Instrumental |
अयथाभिप्रेतया
ayathābhipretayā
|
अयथाभिप्रेताभ्याम्
ayathābhipretābhyām
|
अयथाभिप्रेताभिः
ayathābhipretābhiḥ
|
Dative |
अयथाभिप्रेतायै
ayathābhipretāyai
|
अयथाभिप्रेताभ्याम्
ayathābhipretābhyām
|
अयथाभिप्रेताभ्यः
ayathābhipretābhyaḥ
|
Ablative |
अयथाभिप्रेतायाः
ayathābhipretāyāḥ
|
अयथाभिप्रेताभ्याम्
ayathābhipretābhyām
|
अयथाभिप्रेताभ्यः
ayathābhipretābhyaḥ
|
Genitive |
अयथाभिप्रेतायाः
ayathābhipretāyāḥ
|
अयथाभिप्रेतयोः
ayathābhipretayoḥ
|
अयथाभिप्रेतानाम्
ayathābhipretānām
|
Locative |
अयथाभिप्रेतायाम्
ayathābhipretāyām
|
अयथाभिप्रेतयोः
ayathābhipretayoḥ
|
अयथाभिप्रेतासु
ayathābhipretāsu
|