Sanskrit tools

Sanskrit declension


Declension of अयथाभिप्रेता ayathābhipretā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथाभिप्रेता ayathābhipretā
अयथाभिप्रेते ayathābhiprete
अयथाभिप्रेताः ayathābhipretāḥ
Vocative अयथाभिप्रेते ayathābhiprete
अयथाभिप्रेते ayathābhiprete
अयथाभिप्रेताः ayathābhipretāḥ
Accusative अयथाभिप्रेताम् ayathābhipretām
अयथाभिप्रेते ayathābhiprete
अयथाभिप्रेताः ayathābhipretāḥ
Instrumental अयथाभिप्रेतया ayathābhipretayā
अयथाभिप्रेताभ्याम् ayathābhipretābhyām
अयथाभिप्रेताभिः ayathābhipretābhiḥ
Dative अयथाभिप्रेतायै ayathābhipretāyai
अयथाभिप्रेताभ्याम् ayathābhipretābhyām
अयथाभिप्रेताभ्यः ayathābhipretābhyaḥ
Ablative अयथाभिप्रेतायाः ayathābhipretāyāḥ
अयथाभिप्रेताभ्याम् ayathābhipretābhyām
अयथाभिप्रेताभ्यः ayathābhipretābhyaḥ
Genitive अयथाभिप्रेतायाः ayathābhipretāyāḥ
अयथाभिप्रेतयोः ayathābhipretayoḥ
अयथाभिप्रेतानाम् ayathābhipretānām
Locative अयथाभिप्रेतायाम् ayathābhipretāyām
अयथाभिप्रेतयोः ayathābhipretayoḥ
अयथाभिप्रेतासु ayathābhipretāsu