Sanskrit tools

Sanskrit declension


Declension of अयथामुखीना ayathāmukhīnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथामुखीना ayathāmukhīnā
अयथामुखीने ayathāmukhīne
अयथामुखीनाः ayathāmukhīnāḥ
Vocative अयथामुखीने ayathāmukhīne
अयथामुखीने ayathāmukhīne
अयथामुखीनाः ayathāmukhīnāḥ
Accusative अयथामुखीनाम् ayathāmukhīnām
अयथामुखीने ayathāmukhīne
अयथामुखीनाः ayathāmukhīnāḥ
Instrumental अयथामुखीनया ayathāmukhīnayā
अयथामुखीनाभ्याम् ayathāmukhīnābhyām
अयथामुखीनाभिः ayathāmukhīnābhiḥ
Dative अयथामुखीनायै ayathāmukhīnāyai
अयथामुखीनाभ्याम् ayathāmukhīnābhyām
अयथामुखीनाभ्यः ayathāmukhīnābhyaḥ
Ablative अयथामुखीनायाः ayathāmukhīnāyāḥ
अयथामुखीनाभ्याम् ayathāmukhīnābhyām
अयथामुखीनाभ्यः ayathāmukhīnābhyaḥ
Genitive अयथामुखीनायाः ayathāmukhīnāyāḥ
अयथामुखीनयोः ayathāmukhīnayoḥ
अयथामुखीनानाम् ayathāmukhīnānām
Locative अयथामुखीनायाम् ayathāmukhīnāyām
अयथामुखीनयोः ayathāmukhīnayoḥ
अयथामुखीनासु ayathāmukhīnāsu