Sanskrit tools

Sanskrit declension


Declension of अयथामुखीन ayathāmukhīna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथामुखीनम् ayathāmukhīnam
अयथामुखीने ayathāmukhīne
अयथामुखीनानि ayathāmukhīnāni
Vocative अयथामुखीन ayathāmukhīna
अयथामुखीने ayathāmukhīne
अयथामुखीनानि ayathāmukhīnāni
Accusative अयथामुखीनम् ayathāmukhīnam
अयथामुखीने ayathāmukhīne
अयथामुखीनानि ayathāmukhīnāni
Instrumental अयथामुखीनेन ayathāmukhīnena
अयथामुखीनाभ्याम् ayathāmukhīnābhyām
अयथामुखीनैः ayathāmukhīnaiḥ
Dative अयथामुखीनाय ayathāmukhīnāya
अयथामुखीनाभ्याम् ayathāmukhīnābhyām
अयथामुखीनेभ्यः ayathāmukhīnebhyaḥ
Ablative अयथामुखीनात् ayathāmukhīnāt
अयथामुखीनाभ्याम् ayathāmukhīnābhyām
अयथामुखीनेभ्यः ayathāmukhīnebhyaḥ
Genitive अयथामुखीनस्य ayathāmukhīnasya
अयथामुखीनयोः ayathāmukhīnayoḥ
अयथामुखीनानाम् ayathāmukhīnānām
Locative अयथामुखीने ayathāmukhīne
अयथामुखीनयोः ayathāmukhīnayoḥ
अयथामुखीनेषु ayathāmukhīneṣu