Sanskrit tools

Sanskrit declension


Declension of अयथार्था ayathārthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथार्था ayathārthā
अयथार्थे ayathārthe
अयथार्थाः ayathārthāḥ
Vocative अयथार्थे ayathārthe
अयथार्थे ayathārthe
अयथार्थाः ayathārthāḥ
Accusative अयथार्थाम् ayathārthām
अयथार्थे ayathārthe
अयथार्थाः ayathārthāḥ
Instrumental अयथार्थया ayathārthayā
अयथार्थाभ्याम् ayathārthābhyām
अयथार्थाभिः ayathārthābhiḥ
Dative अयथार्थायै ayathārthāyai
अयथार्थाभ्याम् ayathārthābhyām
अयथार्थाभ्यः ayathārthābhyaḥ
Ablative अयथार्थायाः ayathārthāyāḥ
अयथार्थाभ्याम् ayathārthābhyām
अयथार्थाभ्यः ayathārthābhyaḥ
Genitive अयथार्थायाः ayathārthāyāḥ
अयथार्थयोः ayathārthayoḥ
अयथार्थानाम् ayathārthānām
Locative अयथार्थायाम् ayathārthāyām
अयथार्थयोः ayathārthayoḥ
अयथार्थासु ayathārthāsu