| Singular | Dual | Plural |
Nominative |
अयथार्था
ayathārthā
|
अयथार्थे
ayathārthe
|
अयथार्थाः
ayathārthāḥ
|
Vocative |
अयथार्थे
ayathārthe
|
अयथार्थे
ayathārthe
|
अयथार्थाः
ayathārthāḥ
|
Accusative |
अयथार्थाम्
ayathārthām
|
अयथार्थे
ayathārthe
|
अयथार्थाः
ayathārthāḥ
|
Instrumental |
अयथार्थया
ayathārthayā
|
अयथार्थाभ्याम्
ayathārthābhyām
|
अयथार्थाभिः
ayathārthābhiḥ
|
Dative |
अयथार्थायै
ayathārthāyai
|
अयथार्थाभ्याम्
ayathārthābhyām
|
अयथार्थाभ्यः
ayathārthābhyaḥ
|
Ablative |
अयथार्थायाः
ayathārthāyāḥ
|
अयथार्थाभ्याम्
ayathārthābhyām
|
अयथार्थाभ्यः
ayathārthābhyaḥ
|
Genitive |
अयथार्थायाः
ayathārthāyāḥ
|
अयथार्थयोः
ayathārthayoḥ
|
अयथार्थानाम्
ayathārthānām
|
Locative |
अयथार्थायाम्
ayathārthāyām
|
अयथार्थयोः
ayathārthayoḥ
|
अयथार्थासु
ayathārthāsu
|