| Singular | Dual | Plural |
Nominative |
अयथार्थम्
ayathārtham
|
अयथार्थे
ayathārthe
|
अयथार्थानि
ayathārthāni
|
Vocative |
अयथार्थ
ayathārtha
|
अयथार्थे
ayathārthe
|
अयथार्थानि
ayathārthāni
|
Accusative |
अयथार्थम्
ayathārtham
|
अयथार्थे
ayathārthe
|
अयथार्थानि
ayathārthāni
|
Instrumental |
अयथार्थेन
ayathārthena
|
अयथार्थाभ्याम्
ayathārthābhyām
|
अयथार्थैः
ayathārthaiḥ
|
Dative |
अयथार्थाय
ayathārthāya
|
अयथार्थाभ्याम्
ayathārthābhyām
|
अयथार्थेभ्यः
ayathārthebhyaḥ
|
Ablative |
अयथार्थात्
ayathārthāt
|
अयथार्थाभ्याम्
ayathārthābhyām
|
अयथार्थेभ्यः
ayathārthebhyaḥ
|
Genitive |
अयथार्थस्य
ayathārthasya
|
अयथार्थयोः
ayathārthayoḥ
|
अयथार्थानाम्
ayathārthānām
|
Locative |
अयथार्थे
ayathārthe
|
अयथार्थयोः
ayathārthayoḥ
|
अयथार्थेषु
ayathārtheṣu
|