Sanskrit tools

Sanskrit declension


Declension of अयथाशास्त्रकारिन् ayathāśāstrakārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अयथाशास्त्रकारी ayathāśāstrakārī
अयथाशास्त्रकारिणौ ayathāśāstrakāriṇau
अयथाशास्त्रकारिणः ayathāśāstrakāriṇaḥ
Vocative अयथाशास्त्रकारिन् ayathāśāstrakārin
अयथाशास्त्रकारिणौ ayathāśāstrakāriṇau
अयथाशास्त्रकारिणः ayathāśāstrakāriṇaḥ
Accusative अयथाशास्त्रकारिणम् ayathāśāstrakāriṇam
अयथाशास्त्रकारिणौ ayathāśāstrakāriṇau
अयथाशास्त्रकारिणः ayathāśāstrakāriṇaḥ
Instrumental अयथाशास्त्रकारिणा ayathāśāstrakāriṇā
अयथाशास्त्रकारिभ्याम् ayathāśāstrakāribhyām
अयथाशास्त्रकारिभिः ayathāśāstrakāribhiḥ
Dative अयथाशास्त्रकारिणे ayathāśāstrakāriṇe
अयथाशास्त्रकारिभ्याम् ayathāśāstrakāribhyām
अयथाशास्त्रकारिभ्यः ayathāśāstrakāribhyaḥ
Ablative अयथाशास्त्रकारिणः ayathāśāstrakāriṇaḥ
अयथाशास्त्रकारिभ्याम् ayathāśāstrakāribhyām
अयथाशास्त्रकारिभ्यः ayathāśāstrakāribhyaḥ
Genitive अयथाशास्त्रकारिणः ayathāśāstrakāriṇaḥ
अयथाशास्त्रकारिणोः ayathāśāstrakāriṇoḥ
अयथाशास्त्रकारिणम् ayathāśāstrakāriṇam
Locative अयथाशास्त्रकारिणि ayathāśāstrakāriṇi
अयथाशास्त्रकारिणोः ayathāśāstrakāriṇoḥ
अयथाशास्त्रकारिषु ayathāśāstrakāriṣu