| Singular | Dual | Plural |
Nominative |
अयथाशास्त्रकारी
ayathāśāstrakārī
|
अयथाशास्त्रकारिणौ
ayathāśāstrakāriṇau
|
अयथाशास्त्रकारिणः
ayathāśāstrakāriṇaḥ
|
Vocative |
अयथाशास्त्रकारिन्
ayathāśāstrakārin
|
अयथाशास्त्रकारिणौ
ayathāśāstrakāriṇau
|
अयथाशास्त्रकारिणः
ayathāśāstrakāriṇaḥ
|
Accusative |
अयथाशास्त्रकारिणम्
ayathāśāstrakāriṇam
|
अयथाशास्त्रकारिणौ
ayathāśāstrakāriṇau
|
अयथाशास्त्रकारिणः
ayathāśāstrakāriṇaḥ
|
Instrumental |
अयथाशास्त्रकारिणा
ayathāśāstrakāriṇā
|
अयथाशास्त्रकारिभ्याम्
ayathāśāstrakāribhyām
|
अयथाशास्त्रकारिभिः
ayathāśāstrakāribhiḥ
|
Dative |
अयथाशास्त्रकारिणे
ayathāśāstrakāriṇe
|
अयथाशास्त्रकारिभ्याम्
ayathāśāstrakāribhyām
|
अयथाशास्त्रकारिभ्यः
ayathāśāstrakāribhyaḥ
|
Ablative |
अयथाशास्त्रकारिणः
ayathāśāstrakāriṇaḥ
|
अयथाशास्त्रकारिभ्याम्
ayathāśāstrakāribhyām
|
अयथाशास्त्रकारिभ्यः
ayathāśāstrakāribhyaḥ
|
Genitive |
अयथाशास्त्रकारिणः
ayathāśāstrakāriṇaḥ
|
अयथाशास्त्रकारिणोः
ayathāśāstrakāriṇoḥ
|
अयथाशास्त्रकारिणम्
ayathāśāstrakāriṇam
|
Locative |
अयथाशास्त्रकारिणि
ayathāśāstrakāriṇi
|
अयथाशास्त्रकारिणोः
ayathāśāstrakāriṇoḥ
|
अयथाशास्त्रकारिषु
ayathāśāstrakāriṣu
|