Sanskrit tools

Sanskrit declension


Declension of अयथास्थित ayathāsthita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथास्थितः ayathāsthitaḥ
अयथास्थितौ ayathāsthitau
अयथास्थिताः ayathāsthitāḥ
Vocative अयथास्थित ayathāsthita
अयथास्थितौ ayathāsthitau
अयथास्थिताः ayathāsthitāḥ
Accusative अयथास्थितम् ayathāsthitam
अयथास्थितौ ayathāsthitau
अयथास्थितान् ayathāsthitān
Instrumental अयथास्थितेन ayathāsthitena
अयथास्थिताभ्याम् ayathāsthitābhyām
अयथास्थितैः ayathāsthitaiḥ
Dative अयथास्थिताय ayathāsthitāya
अयथास्थिताभ्याम् ayathāsthitābhyām
अयथास्थितेभ्यः ayathāsthitebhyaḥ
Ablative अयथास्थितात् ayathāsthitāt
अयथास्थिताभ्याम् ayathāsthitābhyām
अयथास्थितेभ्यः ayathāsthitebhyaḥ
Genitive अयथास्थितस्य ayathāsthitasya
अयथास्थितयोः ayathāsthitayoḥ
अयथास्थितानाम् ayathāsthitānām
Locative अयथास्थिते ayathāsthite
अयथास्थितयोः ayathāsthitayoḥ
अयथास्थितेषु ayathāsthiteṣu