| Singular | Dual | Plural |
Nominative |
अयथास्थितः
ayathāsthitaḥ
|
अयथास्थितौ
ayathāsthitau
|
अयथास्थिताः
ayathāsthitāḥ
|
Vocative |
अयथास्थित
ayathāsthita
|
अयथास्थितौ
ayathāsthitau
|
अयथास्थिताः
ayathāsthitāḥ
|
Accusative |
अयथास्थितम्
ayathāsthitam
|
अयथास्थितौ
ayathāsthitau
|
अयथास्थितान्
ayathāsthitān
|
Instrumental |
अयथास्थितेन
ayathāsthitena
|
अयथास्थिताभ्याम्
ayathāsthitābhyām
|
अयथास्थितैः
ayathāsthitaiḥ
|
Dative |
अयथास्थिताय
ayathāsthitāya
|
अयथास्थिताभ्याम्
ayathāsthitābhyām
|
अयथास्थितेभ्यः
ayathāsthitebhyaḥ
|
Ablative |
अयथास्थितात्
ayathāsthitāt
|
अयथास्थिताभ्याम्
ayathāsthitābhyām
|
अयथास्थितेभ्यः
ayathāsthitebhyaḥ
|
Genitive |
अयथास्थितस्य
ayathāsthitasya
|
अयथास्थितयोः
ayathāsthitayoḥ
|
अयथास्थितानाम्
ayathāsthitānām
|
Locative |
अयथास्थिते
ayathāsthite
|
अयथास्थितयोः
ayathāsthitayoḥ
|
अयथास्थितेषु
ayathāsthiteṣu
|