| Singular | Dual | Plural |
Nominative |
अयथास्थिता
ayathāsthitā
|
अयथास्थिते
ayathāsthite
|
अयथास्थिताः
ayathāsthitāḥ
|
Vocative |
अयथास्थिते
ayathāsthite
|
अयथास्थिते
ayathāsthite
|
अयथास्थिताः
ayathāsthitāḥ
|
Accusative |
अयथास्थिताम्
ayathāsthitām
|
अयथास्थिते
ayathāsthite
|
अयथास्थिताः
ayathāsthitāḥ
|
Instrumental |
अयथास्थितया
ayathāsthitayā
|
अयथास्थिताभ्याम्
ayathāsthitābhyām
|
अयथास्थिताभिः
ayathāsthitābhiḥ
|
Dative |
अयथास्थितायै
ayathāsthitāyai
|
अयथास्थिताभ्याम्
ayathāsthitābhyām
|
अयथास्थिताभ्यः
ayathāsthitābhyaḥ
|
Ablative |
अयथास्थितायाः
ayathāsthitāyāḥ
|
अयथास्थिताभ्याम्
ayathāsthitābhyām
|
अयथास्थिताभ्यः
ayathāsthitābhyaḥ
|
Genitive |
अयथास्थितायाः
ayathāsthitāyāḥ
|
अयथास्थितयोः
ayathāsthitayoḥ
|
अयथास्थितानाम्
ayathāsthitānām
|
Locative |
अयथास्थितायाम्
ayathāsthitāyām
|
अयथास्थितयोः
ayathāsthitayoḥ
|
अयथास्थितासु
ayathāsthitāsu
|