Sanskrit tools

Sanskrit declension


Declension of अयथास्थिता ayathāsthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथास्थिता ayathāsthitā
अयथास्थिते ayathāsthite
अयथास्थिताः ayathāsthitāḥ
Vocative अयथास्थिते ayathāsthite
अयथास्थिते ayathāsthite
अयथास्थिताः ayathāsthitāḥ
Accusative अयथास्थिताम् ayathāsthitām
अयथास्थिते ayathāsthite
अयथास्थिताः ayathāsthitāḥ
Instrumental अयथास्थितया ayathāsthitayā
अयथास्थिताभ्याम् ayathāsthitābhyām
अयथास्थिताभिः ayathāsthitābhiḥ
Dative अयथास्थितायै ayathāsthitāyai
अयथास्थिताभ्याम् ayathāsthitābhyām
अयथास्थिताभ्यः ayathāsthitābhyaḥ
Ablative अयथास्थितायाः ayathāsthitāyāḥ
अयथास्थिताभ्याम् ayathāsthitābhyām
अयथास्थिताभ्यः ayathāsthitābhyaḥ
Genitive अयथास्थितायाः ayathāsthitāyāḥ
अयथास्थितयोः ayathāsthitayoḥ
अयथास्थितानाम् ayathāsthitānām
Locative अयथास्थितायाम् ayathāsthitāyām
अयथास्थितयोः ayathāsthitayoḥ
अयथास्थितासु ayathāsthitāsu