Sanskrit tools

Sanskrit declension


Declension of अयथेष्ट ayatheṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथेष्टः ayatheṣṭaḥ
अयथेष्टौ ayatheṣṭau
अयथेष्टाः ayatheṣṭāḥ
Vocative अयथेष्ट ayatheṣṭa
अयथेष्टौ ayatheṣṭau
अयथेष्टाः ayatheṣṭāḥ
Accusative अयथेष्टम् ayatheṣṭam
अयथेष्टौ ayatheṣṭau
अयथेष्टान् ayatheṣṭān
Instrumental अयथेष्टेन ayatheṣṭena
अयथेष्टाभ्याम् ayatheṣṭābhyām
अयथेष्टैः ayatheṣṭaiḥ
Dative अयथेष्टाय ayatheṣṭāya
अयथेष्टाभ्याम् ayatheṣṭābhyām
अयथेष्टेभ्यः ayatheṣṭebhyaḥ
Ablative अयथेष्टात् ayatheṣṭāt
अयथेष्टाभ्याम् ayatheṣṭābhyām
अयथेष्टेभ्यः ayatheṣṭebhyaḥ
Genitive अयथेष्टस्य ayatheṣṭasya
अयथेष्टयोः ayatheṣṭayoḥ
अयथेष्टानाम् ayatheṣṭānām
Locative अयथेष्टे ayatheṣṭe
अयथेष्टयोः ayatheṣṭayoḥ
अयथेष्टेषु ayatheṣṭeṣu