| Singular | Dual | Plural |
Nominative |
अयथेष्टः
ayatheṣṭaḥ
|
अयथेष्टौ
ayatheṣṭau
|
अयथेष्टाः
ayatheṣṭāḥ
|
Vocative |
अयथेष्ट
ayatheṣṭa
|
अयथेष्टौ
ayatheṣṭau
|
अयथेष्टाः
ayatheṣṭāḥ
|
Accusative |
अयथेष्टम्
ayatheṣṭam
|
अयथेष्टौ
ayatheṣṭau
|
अयथेष्टान्
ayatheṣṭān
|
Instrumental |
अयथेष्टेन
ayatheṣṭena
|
अयथेष्टाभ्याम्
ayatheṣṭābhyām
|
अयथेष्टैः
ayatheṣṭaiḥ
|
Dative |
अयथेष्टाय
ayatheṣṭāya
|
अयथेष्टाभ्याम्
ayatheṣṭābhyām
|
अयथेष्टेभ्यः
ayatheṣṭebhyaḥ
|
Ablative |
अयथेष्टात्
ayatheṣṭāt
|
अयथेष्टाभ्याम्
ayatheṣṭābhyām
|
अयथेष्टेभ्यः
ayatheṣṭebhyaḥ
|
Genitive |
अयथेष्टस्य
ayatheṣṭasya
|
अयथेष्टयोः
ayatheṣṭayoḥ
|
अयथेष्टानाम्
ayatheṣṭānām
|
Locative |
अयथेष्टे
ayatheṣṭe
|
अयथेष्टयोः
ayatheṣṭayoḥ
|
अयथेष्टेषु
ayatheṣṭeṣu
|