| Singular | Dual | Plural |
Nominative |
अयथेष्टा
ayatheṣṭā
|
अयथेष्टे
ayatheṣṭe
|
अयथेष्टाः
ayatheṣṭāḥ
|
Vocative |
अयथेष्टे
ayatheṣṭe
|
अयथेष्टे
ayatheṣṭe
|
अयथेष्टाः
ayatheṣṭāḥ
|
Accusative |
अयथेष्टाम्
ayatheṣṭām
|
अयथेष्टे
ayatheṣṭe
|
अयथेष्टाः
ayatheṣṭāḥ
|
Instrumental |
अयथेष्टया
ayatheṣṭayā
|
अयथेष्टाभ्याम्
ayatheṣṭābhyām
|
अयथेष्टाभिः
ayatheṣṭābhiḥ
|
Dative |
अयथेष्टायै
ayatheṣṭāyai
|
अयथेष्टाभ्याम्
ayatheṣṭābhyām
|
अयथेष्टाभ्यः
ayatheṣṭābhyaḥ
|
Ablative |
अयथेष्टायाः
ayatheṣṭāyāḥ
|
अयथेष्टाभ्याम्
ayatheṣṭābhyām
|
अयथेष्टाभ्यः
ayatheṣṭābhyaḥ
|
Genitive |
अयथेष्टायाः
ayatheṣṭāyāḥ
|
अयथेष्टयोः
ayatheṣṭayoḥ
|
अयथेष्टानाम्
ayatheṣṭānām
|
Locative |
अयथेष्टायाम्
ayatheṣṭāyām
|
अयथेष्टयोः
ayatheṣṭayoḥ
|
अयथेष्टासु
ayatheṣṭāsu
|