Sanskrit tools

Sanskrit declension


Declension of अयथेष्टा ayatheṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथेष्टा ayatheṣṭā
अयथेष्टे ayatheṣṭe
अयथेष्टाः ayatheṣṭāḥ
Vocative अयथेष्टे ayatheṣṭe
अयथेष्टे ayatheṣṭe
अयथेष्टाः ayatheṣṭāḥ
Accusative अयथेष्टाम् ayatheṣṭām
अयथेष्टे ayatheṣṭe
अयथेष्टाः ayatheṣṭāḥ
Instrumental अयथेष्टया ayatheṣṭayā
अयथेष्टाभ्याम् ayatheṣṭābhyām
अयथेष्टाभिः ayatheṣṭābhiḥ
Dative अयथेष्टायै ayatheṣṭāyai
अयथेष्टाभ्याम् ayatheṣṭābhyām
अयथेष्टाभ्यः ayatheṣṭābhyaḥ
Ablative अयथेष्टायाः ayatheṣṭāyāḥ
अयथेष्टाभ्याम् ayatheṣṭābhyām
अयथेष्टाभ्यः ayatheṣṭābhyaḥ
Genitive अयथेष्टायाः ayatheṣṭāyāḥ
अयथेष्टयोः ayatheṣṭayoḥ
अयथेष्टानाम् ayatheṣṭānām
Locative अयथेष्टायाम् ayatheṣṭāyām
अयथेष्टयोः ayatheṣṭayoḥ
अयथेष्टासु ayatheṣṭāsu